________________
I
XXV
iii) Descriptive Catalogue of Sanskrit manu scripts, Vol-V, Adyar Library, Madras.
iv) Descriptive Catalogue of Sanskrit Manuscripts, Vol - IX, Saraswati Mahal Library, Tanjore.
ग्रन्थाः प्रमाणभूतास्सन्ति ।
New Catalogue Catalogorum Vol-I 'पुस्तके अलङ्कारराघवस्य हस्तप्रति - प्तिसूचनास्ति ।
2
मैसूरुनाच्यविद्या संशोत्रनालयस्य ( Oriental Research Institute) विवरणात्मकप्रन्थसूच्याः अष्टमसंपुढे हस्तप्रतिविषयः प्रकटितः । तदनुसारात् अत्र विद्यमाना हस्तप्रतिः प्राचीनतमा ताळपत्रमयी आन्ध्रलिपिस्था अपूर्णा च । केवलशब्दालङ्कारार्थालङ्कारभागः अस्ति ।
शब्दालङकारप्रकरणे केचन भागाः लुप्ताः । अन्ये केचन भागाः दोषयुताश्व वर्तते । आक्षेपालङ्कारपर्यन्तमेव ग्रन्थस्य समुपलब्धिः । आक्षेपाला रेऽपि समयः भागः नास्ति ।
6
,
अलङ्कार राघबः by Crukuri Yajnesvara Dixita son of Kondu - batta and brother of Thirumala Yajvan, C. 1600 A.D. Q. Rasarnava ( wrongly Sabdarnava ) Sudhakara and Sahityachintamani. Adyar-Burnell 54a (2Mss) M.T. 3927, 5491 Mysore. p. 296, Oppert 175 RVK 45, TD. 5132-5133. N.C.C. vol-I p. 296)
2 Descriptive Catalogue of Sanskrit Manuscripts, vol-VIII. Oriental Research Institute, Mysore. p. 498-499 and appendices p. 415