________________
xxiii
सञ्जातं स्फुटमञ्जनापरिणमद्गर्भान्तरालान
किश्चिद्वत्तु वरेण्यमस्तु सततं वः श्रेयसे भूयसे । मार्ताण्डग्रसने प्लुतिं कृतवतो यस्य प्रचण्डात्मनः
तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः ॥ इति ।
अस्य काल:
असौ ग्रन्थकृत् स्वकीये अन्थे दण्डी-रुद्रट-वामन-मम्मट-रुय्यकराजशेखर- विद्यानाथ-विद्याधरादीनां नामान्युल्लिखति । मम्मटादीनामलङ्कारलक्षणान्यनूद्य विमृश्य खण्डयति । तत्र तत्र रसार्णवसुधाकरकारस्य शिनभूपालस्य साहित्यचिन्तामणिकारस्य वीरनारायणस्य च मतान्नुद्य खण्डयति । केषुचिदलकारेषु मम्मटविद्यानाथादीनां लक्षणान्यपि अङ्गीकरोति । प्रतापरुद्रीयरत्नापणव्याख्यातुः कुमारस्वामिनः टीकामपि विशेषतः अनुसरति । अत एव एतेभ्योऽप्यर्वाचीनोऽयमिति प्रतिभाति । वीरनारायणानन्तरं स्थितानामालङ्क रिकाणां नामानि न सूचयत्ययम् । अतः वरनारायणान्तरमयं भवेदित्यूह्यते। वीरनारायणेन 'साहित्यचिन्तामणिः' नामकः ग्रन्थः रचितोऽस्ति । सोऽप्यप्रकटित एवास्ति मधुनाऽपि । वीरनारायणम्य समयः क्रि.श. पञ्चदशशताब्द्याः अदिभागः इति विद्वद्भिः निश्चितः । अस्य यज्ञेश्वर.
1 Sahityacintamani by Viranarayana.
(catalogus Catalogorum, Part-I p. 715) साहित्यचूडामणि (it is called as साहित्यचिन्तामणि ) in D.C. xxii. 8708
mys 304) is ascribed to Viranarayana who lived in the begining of the 15th century A.D. (History of Classical Sanskrit Literature by M. Krishnamachari, p. 800)