________________
xxii
४) वाक्पूजयालंकृतिराघवाख्यया
मदीयया दुष्करयान्यपण्डितैः। सलक्ष्मणोऽयं परिवारवेष्टितो . .
प्रीणातु रामः सह सीतया सदा॥ इत्युक्तवान् । एतेन परमात्मनि सीतारामे अचञ्चला भक्तिरासीदस्येति निश्चितं भवति । एतस्मादेव कारणादयं सर्वाण्युदाहरणानि रामपरत्वेनैव रचयामास । नायकगुणवर्णनसमये-रामं स्तौति रामचन्द्रसुगुणानुवर्णने
संत्रसन्ति निगमाञ्चलान्यपि। भारती मम कथं प्रवर्तते
तत्र मेऽतिमहदेव साहसम् ॥ इति । नायकप्रकरणसमाप्तौ रामप्रशंसम् एवं करोति । श्रीरामचन्द्रं स्वकृतेः कवीशः
यो नायकं नायकमातनोति । स एव सैवात्र कृतिश्च धन्या
तस्यैव लोके सफलं च जन्म ॥ इति । एषः यज्ञनारायणः रामभक्तस्य हनूमतः अनन्यभक्तोऽप्यासीत् । अत एव भस्य ग्रन्थस्य आरम्भिकं मालपद्य हनुमत्संबन्धि एवं विद्यते । तयथा