SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम... 163 प्रवृत्तिवद्वेदान्तविचारस्य अनुभावरूपत्वेन तत्रापि प्रवृत्युपपतेः। न चैवं शृङ्गारादिरसवद्ब्रह्मानन्दस्याप्यपायापत्तिः। शृङ्गाररसस्यापि नित्यत्वेन अपायाभावात् तत्राभिव्यक्तरेव पायात् । ब्रह्मानन्दाभिव्यक्ती तु नापायः । वेदान्तविचारादिनानुमावेनासम्भावनाविपरीतभावनयोनिवृत्तः। ततो रससामान्यलक्षणम् अनवधम् । भस्य रसस्य नव स्थायिभावाः। तदुक्तम् । 'रतिहासश्चशोकश्च कोषोत्साही प्रमा। जुगुप्साविस्मयत्रमा स्थाविभामा प्रकीर्तिताः ।।. तत्र भाषो नाम- ........ ." ... 'काव्येनाभिनयेन वा निवेधमानरामादिसुखदुःखानुमवननितभावनारूपसामाजिकमनोविकारः। तदुक्तम् सुखदुःखादिभिर्भावैर्भाक्तद्भावभावनमिति। अत्र तस्य भावकस्य भावश्चित्तं तस्य भावनम् । वासनेत्यर्थः । अत एष चोक्तं-शिकपालेन 1 शारादिरस्यापित ; ........ 'रतिहासच शोकाकोपोत्साही भय तथा । जुगुप्साविस्मयशमाः स्थायिभाषा नव ममात् । : : ....... --(प्रतापदीचे रसप्रकरम) १. अत एवोक -त: .... )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy