SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ xix अस्माभिः बहुविधा निराकृतत्वात् इत्युक्तम् । 'विवरणोज्जीविन्यां प्रत्यपादीति द्रष्टव्यम्' इत्युक्तम् । कथनवेलायामेवमुक्तम् न्यामुक्तं द्रष्टव्यम्' इति । 9 तत्रैव पुरतः पुनः ५) अर्थालङ्कारप्रकरणे तद्गुणालङ्कारे चित्रवर्ण न रूपान्तरमिति वस्तुतस्तु चित्रं न रूपान्तरमिति विवरणोज्जीवि -- ६) अर्थालङ्कारप्रकरणे असङ्गत्यलङ्कारे — 'तत्रापि निःशस्त्रवश्वरूपफलं कर्तृगतमेवेति न क्रियाफलयोः भिन्नदेशत्वमित्यस्म तत्वचिन्तामणिखण्डने शास्त्रचूडामणौ प्रतिपादितत्वात्' इत्युक्तम् । 4 - एवमेतैः ग्रन्थोक्तप्रन्थकारवचनैरेव तत्त्वचिन्तामणिग्रन्थस्य खण्डनात्मकः 'शास्त्रचूडामणिः ' 'विवरणोज्जीविनी' इति तट्टी का च यज्ञेश्वरकर्तृकेति निश्चितं भवति । महाकाव्य प्रबन्धनिरूपणसमये प्रन्थकारेण यज्ञेश्वर दीक्षितेन -'पद्य - काव्यं रघुवंशा स्मत्कृताष्टभाषारामायणादि । असर्गबन्धमपि काव्यमिष्यते । असर्गबन्धं वशस्थरामायण स्तोत्ररत्नाकरादि । गद्यपद्यमयं चम्पूरित्यभिधीयते । चम्पूकाव्यमस्मत्कृतचम्पूरलादि । गीतगोविन्दा स्मत्कृतसङ्गीतराघवादिकमपि चम्पूकाव्यभेद एव इत्युक्तमस्ति । एतदनुसारात् अष्टभाषारामायणम् ' नामकं पथकाव्यं, ' वंशस्थरामायणम् स्तोत्ररत्नाकरः' इति असर्गबन्धरूपस्तोत्रद्वयं 'चस्पूरनम्, सङ्गीतराघवम्' इति चम्पूकाव्यद्वयं च यज्ञेश्वरदीक्षितः रचितवानस्तीति ज्ञायते । " (2)*
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy