SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ यज्ञेश्वरोऽयं स्वपुत्रकृतस्य चित्रबन्धरामायणस्य व्याख्यामेकां कृतवानस्ति ।. एषोऽप्यशः अस्यैव वचनेन विज्ञायते । एवमेव अन्तस्साक्ष्यं बहिस्साक्ष्यं च अनुसृत्य अनेके ग्रन्थाः रचिताः इति ज्ञायते । अलङ्कारशास्त्रे अलङ्कारराघवम् अलङ्कार नूर्योदयः, अलङ्काररत्नाकरः, काव्यप्रकाशटीका चेति इतराः कृतयः' एतस्य । अनेन साहित्यरत्नाकरः" इत्यन्यः कश्चन , xvii ii) चित्र रामायण - Kavya in 6 sargas comosed in 1635 A.D., by Venkatesha Kavi son of Yajnesvara Dixita and grandson of Cerukuri Kondubhatta, Burnell 158b. Oppert II 1750, 3332. TD3772-73 [New Catalogus Catalogorum vol-vii p. 40] (i) 'रामं देवं द्यामायातम्' इति कङ्कणबन्धोदाहरणपये एवमुक्तम् -'चित्रहारादिबन्धः शेषाः चित्रबन्धरामायणे एव द्रष्टव्याः । एतेषामुद्धारप्रकारः अस्मत्कृतचित्रबन्धरामाय गव्याख्यायां द्रष्टव्यः' इति । (p. 17 ) ii) He commented upon his son's 'Citrabandharamayana' [Descriptive Catalogue of Sanskrit manuscripts vol-ix P. Nos. 3975-3978. - iii) As a commentator of his son's 'Chitrabandharamayana composed in A.D. 1635. (Descriptive Catalogue of Sanskrit manuscripts, Adyar Library, vol-v. p. 516-517). (2) - ± j) He wrote 'Alankararaghava', 'Alankarasuryodaya' and a commentary on 'Kavyaprakasha' and lived about 1600 A.D. (History of classical sanskrit literature by M. Krishnamachari, p. 801) ii) अलङ्कारसूर्योदयः by Cerukuri Yajnesvara Dixita son of Cerukuri Kondubhatta, (N.C.C. vol-I p. 299) iii) अलङ्काररत्नाकरः alam by Yajnanarayana etc. (N.C.C. vol.I p. 296) (iv) काव्यप्रकाशटीका - by Yajnesvarabhatta etc. (N.C.C. vol-iv) ( यज्ञेश्वर दीक्षितस्य - 'यज्ञेश्वरभट्ट ' इत्यपरं नाम आसीदित्यनेन प्रमाणेन ज्ञायते ) Krishnayajvan's Raghunathabhupaliyam' as a similar work illustrating the greatness of 'Raghunatha naik' who ruled at "
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy