________________
२३४
वक्रोक्तिजीवितम्
लवः—पश्याम्येनमधुना प्रगल्भम् ।
सुमन्त्र : - ( ससंभ्रमम् ) वत्स, कुमारेणानेन जृम्भकास्त्रमभि
मन्त्रितम् ।
चन्द्रकेतुः – आर्य, कः सन्देहः
व्यतिकर इव भीमो वैद्युतस्तामसश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति । अभिलिखितमिवैतत् सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ।। १६ ।
आश्चर्यम् ( आश्चर्यम्) -
पातालोदरकुञ्जपुञ्जिततमः श्यामैर्नभो जृम्भकेरुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दिीप्तिभिः | कल्पक्षेपकठोर भैरवम रुद्ध्वस्तैरवस्तीर्यं ते नीलाम्भोदतडित्कडारकुहरे विन्ध्याद्रिकूटैरिव ॥ १७ ॥
इत्यादि । एक एवायमेकदेशानामिति बहुवचनम् । अत्र द्वयोरपि बहूनामुपकार्योपकारकत्वं स्वयमुत्प्रेक्षणीयम् ।
एकप्रकरणप्राप्तप्रकारान्तरशोभितः ।
प्रबन्धो भासते नूत्नपरिस्पन्द इवोदितः ।। १८ । ( इत्यन्तरश्लोकः) ।
अस्या एव प्रकारान्तरं प्रकाशयति
[४.७-८
प्रतिप्रकरणं प्रौढप्रतिभाभोगयोजितः ।
एक एवाभिधेयात्मा बध्यमानः पुनः पुनः ॥ ७॥
अन्यूननूतनोल्लेखर सालंकरणोज्ज्वलः । बध्नाति वक्रतोद्भेदभङ्गीमुत्पादिताद्भूताम् ॥ ८॥