________________
२३२
वक्रोक्तिजीवितम्
[४.५-६
अपरमपि प्रकरणवक्रताप्रकारमाविर्भावयति
प्रबन्धस्यैकदेशानां फलबन्धानुबन्धवान् । उपकार्योपकर्तृत्वपरिस्पन्दः परिस्फुरन् ॥५॥ असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः ।
सूते नूतनवक्रत्वरहस्यं कस्यचित्कवेः ॥६॥ "सूते" समन्मीलयति । (किं) "नूतनवक्रत्वरहस्यं”–अभिनववक्रभावोपनिषदं । “कस्यचित्"- (न) सर्वस्य । “कवे:" - कवयितुः, प्रस्तुतौ (चित्य)चारुरचनाविचक्षणस्येति यावत् । क: "उपकार्योपकर्तृत्वपरिस्पन्दः”– अनुग्राह्यानुग्रहकत्वमहिमा। किं कुर्वन् "परिस्फुरन्'--समुन्मीलयन् । किविशिष्ट:- “फलबन्धानुबन्धवान्' = प्रधानकार्यानुसन्धानवान् कार्यानुसन्धाननिपुण(इति भावः)। कथमेवंविधस्य इत्याह-“असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः' निरुपमोन्मीलितशक्तिविभवभ्राजिष्णोः । केषां “प्रबन्धस्यैकदेशानां" =प्रकरणानाम् ।
तदिदमुक्तं भवति–प्रातिस्विकसंनिवेशशोभिनामपि प्रबन्धावयवानां प्रधानफलसंबन्धनिबन्धानुग्राह्यानुग्राहकभावः स्वभावसुभगप्रतिभाप्रकाश्यमान: कस्यचिद्विचक्षणस्य वकताचमत्कारिणः कवेरलौकिकं (कथाप्राणप्रौढिप्ररूढ) वक्रतोल्लेखलावण्यं समुल्लासयति । यथा पुष्पदूषितके द्वितीयेऽङ्के
प्रस्थानात् प्रतिनिवृत्य निबिडानुरागात् (अन्धकारावृतायां) विभावर्याममन्दमदनोन्मादमुद्रेण समुद्रदत्तेन निजभार्यानिकेतनं तुल्यदिवसं नन्दयन्तीसंगमाय मलिम्लचेनेव प्रविशता प्रकम्पावेगविकलालसकायनिपातननिहतनिद्रस्य द्वारदेशशायिनः कलहायमानस्य कुवलयस्योत्कोचकारणं स्वकरादगुलीयकदानं यत् कृतं, तच्चतुर्थेऽके मथुराप्रतिनिवृत्तेन तेनैव श्वशुरस्य समावेदितसमुद्र