SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ तृतीयोन्मेषः २०५ 66 66 66 लोकप्रसिद्धेत्यादि:- 'परः " अन्यः स व्यतिरेकालंकारः । कीदृशः 'यदेकस्य" वस्तुनः “ व्यतिरेक: ” पृथक्करणं । कस्मात् " लोकप्रसिद्ध सामान्यपरिस्पन्दात् = “ लोकप्रसिद्ध : ” – जगत्प्रतीत: सामान्यभूतः सर्वसाधारणः यः “ परिस्पन्दः ” व्यापारः तस्मात् । कुतो हेतो: “ विशेषतः " कुतश्चिदतिशयात् । कथं “ तदविवक्षया' तदित्युपमादीनां परामर्श:, तेषाम् " अविवक्षया” तान्यविविक्षित्वा यो विहितः । अयमत्राभिप्रायः - - यदयमेव (विवक्षितः) सामान्यभूतत्वेन ते पुनरस्यैव शेषाः प्रस्तावपूर्वमभिहिताः । परस्योदाहरणं यथा ३.५०] 66 - चापं पुष्पितभूतलं सुरचिता मौर्वी द्विरेफावली पूर्णेन्दोरुदयेऽभियोग समयः पुष्पाकरोऽप्यासरः । शस्त्राण्युत्पलकेतकीसुभनसो योधात्मनः कामिनां त्रैलोक्ये मदनस्य कोऽपि ललितोल्लेखो जिगिषाग्रहः ।। १८६ ।। अत्र सकललोकप्रसिद्धशस्त्राद्यपकरणकलापाज्जिगीषा व्यवहारान्मन्मथस्य सुकुमारोपकरणत्वाज्जिगीषाव्यवहारो व्यतिरिच्यते । ननु भूतलादीनां चापादिरूपणाद्रूपकव्यतिरेक एवायम् ? नैतदस्ति । रूपकव्यतिरेके हि रूपणं विधाय तस्मादेव व्यतिरेचनं विधीयते एतस्मिन् पुनः सकललोकप्रसिद्धात सामान्यतात्पर्याद्वयतिरेचनम् । भूतलादीनां चापादिरूपणं विशेषणान्तरनिमित्तमात्रमवधार्यताम् । एवं व्यतिरेकं विचार्य श्लेषाभिसंभिन्नत्वादुचितावसरं विरोध विचारयति - विरोधो यो विरुद्धार्थवाचिनां संगति पुनः । समर्पयन्नुल्लिखति प्रतीतेर्युक्तियुक्तताम् ॥ ५० ॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy