________________
तृतीयोन्मेषः
२०५
66
66
66
लोकप्रसिद्धेत्यादि:- 'परः " अन्यः स व्यतिरेकालंकारः । कीदृशः 'यदेकस्य" वस्तुनः “ व्यतिरेक: ” पृथक्करणं । कस्मात् " लोकप्रसिद्ध सामान्यपरिस्पन्दात् = “ लोकप्रसिद्ध : ” – जगत्प्रतीत: सामान्यभूतः सर्वसाधारणः यः “ परिस्पन्दः ” व्यापारः तस्मात् । कुतो हेतो: “ विशेषतः " कुतश्चिदतिशयात् । कथं “ तदविवक्षया' तदित्युपमादीनां परामर्श:, तेषाम् " अविवक्षया” तान्यविविक्षित्वा यो विहितः । अयमत्राभिप्रायः - - यदयमेव (विवक्षितः) सामान्यभूतत्वेन ते पुनरस्यैव शेषाः प्रस्तावपूर्वमभिहिताः । परस्योदाहरणं यथा
३.५०]
66
-
चापं पुष्पितभूतलं सुरचिता मौर्वी द्विरेफावली पूर्णेन्दोरुदयेऽभियोग समयः पुष्पाकरोऽप्यासरः । शस्त्राण्युत्पलकेतकीसुभनसो योधात्मनः कामिनां
त्रैलोक्ये मदनस्य कोऽपि ललितोल्लेखो जिगिषाग्रहः ।। १८६ ।। अत्र सकललोकप्रसिद्धशस्त्राद्यपकरणकलापाज्जिगीषा व्यवहारान्मन्मथस्य सुकुमारोपकरणत्वाज्जिगीषाव्यवहारो व्यतिरिच्यते ।
ननु भूतलादीनां चापादिरूपणाद्रूपकव्यतिरेक एवायम् ? नैतदस्ति । रूपकव्यतिरेके हि रूपणं विधाय तस्मादेव व्यतिरेचनं विधीयते एतस्मिन् पुनः सकललोकप्रसिद्धात सामान्यतात्पर्याद्वयतिरेचनम् । भूतलादीनां चापादिरूपणं विशेषणान्तरनिमित्तमात्रमवधार्यताम् ।
एवं व्यतिरेकं विचार्य श्लेषाभिसंभिन्नत्वादुचितावसरं विरोध विचारयति -
विरोधो यो विरुद्धार्थवाचिनां संगति पुनः । समर्पयन्नुल्लिखति प्रतीतेर्युक्तियुक्तताम् ॥ ५० ॥