SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिजीवितम् [३.४८ द्वितीयस्य यथा येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतः यश्चोत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदो-माधवः ।। १७८॥ तृतीयस्य यथा मालामुत्पलकन्दलश्च विकचरायोजितां बिभ्रती नेत्रेणासमदृष्टिपातसुभगेनोद्दीपयन्ती स्मरम् । काञ्चीदामनिबद्धभङ्गि दधती व्यालम्बिना वाससा मूर्तिः कामरिपोः सिताम्बरधरा पायादपायाज्जगत् ।। १७९।। असत्यभूतार्थ श्लेषोदाहरणं यथा दृष्टया केशव गोपरागहृतया किचिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेष खिन्नमनसां सर्वाबलानां गतिः गोप्येवं गदितः स लेशमवताद्गोष्ठे हसन्त्या हरिः ।। १८० ॥ एवं वाक्यबन्धवैचित्र्यशक्तबुद्धिविरचितं चर्वणीयं श्लेषमभिधाय, साम्यैकनिबन्धनत्वादुपमारूपकश्लेषकारणैकं व्यतिरेकमभिधत्ते सति तच्छन्दवाच्यत्वे धर्मसाम्येऽन्यथास्थितेः । व्यतिरेचनमन्यस्मात् प्रस्तुतोत्कर्षसिद्धये । शाब्दः प्रतीयमानो वा व्यतिरेकोऽभिधीयते ॥४८॥ सतीत्यादिः । स चासौ शब्दश्चेति विगृह्य तच्छब्देन शक्त्या श्लेषनिमित्तभूतः शब्दः परामृश्यते, तस्य “वाच्यत्वे” अभिधेयत्वे “सति” “धर्मसाम्ये” परस्परपरिस्पन्दसादृश्ये विद्यमाने, (विक
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy