SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३२२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३७६.] इति संख्या भवति । तदुक्तं भरतेन- तथा शत सहस्राणि पञ्चविंशच्च संख्या। तिस्रः कोट्यः, सहस्राणि चतुष्पञ्चाशदेव च । शतानि चत्वारि तथा द्वात्रिंशत्प्रविभागतः । वृत्तान्यभि कृती चव छन्दोज्ञः कथितानि वै ॥ इति ( भ. ना० शा० १४.७६ ) ॥ ३७५.१ ॥ इत्यभि कृतिः । उत्कृतौ मौ तो निरसल्गा भुजंगविजृम्मितं जटैः॥३७६|| . ममता नगणत्रयं रसलगाः । जटैरिति अष्टाभिरेकादशमिश्च यतिः । यथाकापि स्वरं करकोउन्महिषशतमचकित चरत्कुरंगकुलं क्वचित, कापि क्रीडाव्यप्रकोड क्वचिदपि मदजडविहरन्मतंगजसंकुलम् । सिंहक्ष्वेडारौद्रं कापि क्वचिवपि विषविषममहाभुजंगविजृम्भितं, श्रीचौलुक्यक्षोणीनाथ स्फुटमजनि भवदरिमहीभुजामधुना पुरम् ।। ३७६.१ ।। अथ षड्विंशत्यक्षरामुपकृतिजाति वर्णयितुमुपक्रमते- उत्कृतौ नौ तो निरसल्गाभुजङ्गविजृम्भितं जहैरिति । विवृणोति ममता नगणत्रयं रसलगाः । जटैरिति अटाभिरेकादशभिश्च यतिरिति । मगणद्वयं नगणः नगणत्रयं रगणसगी लघुगुरू च sss.ssss.11.11.10 sis.s.15 इतीदृशर्वणः कृताः पादा यस्य अष्टाभिरेकादशभिश्च यतिर्यत्र तत् भुजङ्गविजृम्भितं नामोत्कृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा-क्वापिस्वैरमिति । श्रीचौलुक्यक्षोणीनाथ ! चुलुक्यवंशोद्भव ! राजन् ! अधुना सम्प्रति भवदरिमहीभुजाम् त्वच्छत्रुनृपाणां पुरम् नगरम् वापि कुत्रचित्प्रदेशे स्वैरं स्वच्छन्दं करकी उन्महिषशतम् क्रूरं घोरं यथास्यात्तथा क्रीडन्ति खेलन्ति महिषशता नियत्र तथाभूतम् क्वचित् अन्यत्र- अचकितचरत्कुरङ्गकुलम् अचकितं विश्वस्तं यथास्यात्तथा चरन्ति कुरङ्गकुलानि मृगयूथानि यस्मिस्तथाभूतम्, क्वापि क्वचिदपि प्रदेशे क्रीडाव्यग्र क्रोड क्रीडायां लीलायां व्यग्राः व्यस्ताः कोडाः शूकरायस्मिस्तथा भूतम्; क्वचिदपि प्रदेशान्तरे मदजडविहरन्मतंगजसंकुलम् मदेन दानोद्भेदेन जडैः निष्क्रिय विहरद्भिः विलासशीलमतंगजेहस्तिभिः संकुलम् व्याप्तम् क्वापि प्रदेशे सिंहक्ष्वेडारौद्रं सिंहानां क्ष्वेडाभिः गजितध्वनिभिः रौद्रं भयंकरम्, कचिदपि प्रदेशे विषविषममहाभुजंग विजम्भितम् विषेण विषमाणां भयङ्कराणा महाभुजङ्गानां विजृम्भितम्
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy