SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३१८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३७२.] तं [5] ध [1] रि [1] श्री [5] र [1] जो [s] ग [1] ग [1] ना [s] ङ्ग []] णे [s] इति लक्षण समन्वयः ॥ अ० २, सू० ३७१.१ ॥ इत्थं चतुर्विशत्यक्षरायाः संकृतिजातेः सप्तभेदा उक्ताः । प्रस्तारगत्यातु १६७७७२१६ भेदा भवन्ति । तदुक्तं भरतेन- "तथा शतसहस्राणि सप्तषष्टिश्च, सप्ततिः । सप्तचैव सहस्त्राणि, षोडश, देशते तथा ॥ कोटिश्चवेहवृत्तानि संकृतौ कथितानि वै।" ( भ० ना० शा० १४.७४ ) इति संकृतिः । अभिकृतौ भस्मनीगाः क्रौञ्चपदा ङङजैः ॥ ३७२ ॥ भमसभा नगणचतुष्टयं गुरुश्च । इङरिति पञ्चभिः पञ्चभिरष्टभिश्च यतिः । यथा-प्रोजन्य पुराणि त्वमययोगानृपवर भवदरिरतिशयविधुरो दूरमरण्यं प्राप्य कलत्रैः सह समजनि गतिरयवशतृषित: । सारसनादात् स स्वयमादी प्रसरति कियदपि भुवमय सहसा, प्रेक्ष्य चकोरक्रौञ्चपदानां ध्रुवमिह सरिदिति निगरति दयिताः ॥ ३७२.१ ॥ अथ पञ्चविंशत्यक्षरामभिकृति जाति वर्णयितु मुपक्रमते- अभिकृती मस्मनीगाः क्रौञ्चपदा ङङजैरिति । विवृणोति भ-म-सभा नगणचतुष्टयं गुरुश्च । उङजैरिति पञ्चभिः पञ्चभिरष्टभिश्च यतिरािंत । भगणमगण-सगण-भगाः नगणचतुष्टयं गुरुश्च | sss Issi.ln.mm.in.5 इतीदृशरक्षरः कृताः पादा यस्य पञ्चभि: पञ्चभिरष्टभिश्च यतिर्यत्र तत् क्रौञ्चपदा नामकमभिकृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा- प्रोज्झ्य पुराणीति । हे नृपवर ! अतिशयविधुरः परमदुःखितः भवदरिः तव शत्रुः त्वद्धययोगात् त्वत्तो भीतेः पुराणि नगराणि प्रोज्झ्य त्यक्त्वा कलत्रैः अङ्गनाभिः सह साकम् दूरम् विप्रकष्टम् अरण्यं वनं प्राप्य गत्वा गतिरयवश तृषितः गमनवेगवशात् पिपासितः समजनि जातः, आदौ प्रथमं स शत्रुः स्वयम् आत्मनकाकी सारसनादात् सारसपक्षिशब्दमाकण्य कियदपि किञ्चिद्र प्रसरति अग्रे गच्छति अथ अनन्तरं सहसा अकस्मात् चकोरक्रौञ्चपदाङ्का चकोराणां चातकानां क्रोश्चानां कुरराणां पद: अङ्कः चिन्हं यस्यां तादृशीं भुवं पृथ्वी प्रेक्ष्य अवलोक्य इह अत्र ध्र निश्चितं सरित् नदो इति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy