SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अस्य च प्रकाशने साहाय्यं कृतवतां श्रेय:परम्परां हृदयेनाशंसमानस्तेषां धर्मभावनायाः कर्तव्यभावनाया वा संवर्धनाय परमेशमभ्यर्थये । अस्य प्रकाशयित्र्याः समितेः सम्यानामपि कृते शतशो धन्यवादाः शुभाशंसाश्चेति शिवम् । वीरसंवत् २४९४. - लेखकविक्रमसंवत् २०२४ शासनसम्राट् - सूरिचक्रचक्रवत्ति · तपो. चैत्रशुक्ला त्रयोदशोतिथिः, | गच्छाधिपतिश्रीविजयनेमिसूरीश्वर - गुरुवारः । स्य पट्टालटार • व्याकरणवाचस्पति - दिनाङ्क ११-४-६८ [श्रीमहावीरप्रभोः जन्मकल्याणक शास्त्रविशारद • कविरत्न : श्रीविजयदिवसः ] लावण्यसूरीश्वरस्य पट्टधर - शास्त्र - विशारद · कविदिवाकर - व्याकरणरत्न • स्थानम् श्रीविजयदक्षसूरीश्वरस्य पट्टधर • - राजस्थानान्तर्गतमरुधरस्थं शास्त्रविशारद - साहित्यरत्न - कविभूषण....श्रीराणकपुरमहातीर्थम् विजयसुशीलसूरिः
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy