________________
अस्य च प्रकाशने साहाय्यं कृतवतां श्रेय:परम्परां हृदयेनाशंसमानस्तेषां धर्मभावनायाः कर्तव्यभावनाया वा संवर्धनाय परमेशमभ्यर्थये । अस्य प्रकाशयित्र्याः समितेः सम्यानामपि कृते शतशो धन्यवादाः शुभाशंसाश्चेति शिवम् ।
वीरसंवत् २४९४. - लेखकविक्रमसंवत् २०२४
शासनसम्राट् - सूरिचक्रचक्रवत्ति · तपो. चैत्रशुक्ला त्रयोदशोतिथिः,
| गच्छाधिपतिश्रीविजयनेमिसूरीश्वर - गुरुवारः ।
स्य पट्टालटार • व्याकरणवाचस्पति - दिनाङ्क ११-४-६८ [श्रीमहावीरप्रभोः जन्मकल्याणक
शास्त्रविशारद • कविरत्न : श्रीविजयदिवसः ]
लावण्यसूरीश्वरस्य पट्टधर - शास्त्र -
विशारद · कविदिवाकर - व्याकरणरत्न • स्थानम्
श्रीविजयदक्षसूरीश्वरस्य पट्टधर • - राजस्थानान्तर्गतमरुधरस्थं शास्त्रविशारद - साहित्यरत्न - कविभूषण....श्रीराणकपुरमहातीर्थम्
विजयसुशीलसूरिः