SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ . (२२५) देहे निर्ममता गुरौ विनयता नित्यं श्रुतान्यासता, चारित्रोज्वलता महोपशमता संसारनिर्वेदता ॥ अंतर्बाह्यपरिग्रहत्यजनता धर्मज्ञता साधुता, साधो साधुजनस्य लक्षणमिदं संसारविजेदनम् ॥२॥ शब्दार्थः हे साधु ! शरीरने विषे निर्ममपएं, गुरुने विषे विनयपणुं, निरंतर शास्त्रने विषे अभ्यासपणुं, चारित्रनुं नज्वल पणुं, म्होर्ट उपशमपणुं, संसारमां वैराग्यपणुं, अंतरना अने बाह्यना परिग्रहने त्यजवापएं, धर्मज्ञपणुं श्रने साधुपणुं. नपर कहेलु साधुजननुं लक्षण संसारनो नाश करनारुं . ॥ १५ ॥ लब्ध्वा मानुषजातिमुत्तमकुलं रूपं च नीरोगतां, बुद्धिं धीधनसेवनं सुचरणं श्रीमजिनेोदितम् ॥ लोनार्थ वसुपूर्णहेतुनिरलं स्तोकाय सौख्याय लो, देहिन देहसुपोतकं गुणनृतं जंक्तुं किमिवास्ति ते २० शब्दार्थः-दे देहधारी ! मनुष्यजातिने, नत्तमकुलने. रूप ने, नीरोगीपणाने, बुद्धिने बुद्धिवंतनी सेवाने अने श्री जिनराजे कहेला चारित्रने त्हारे पामोने लोजने अर्थे धनने एकठा करवाना कारणथो सयु. शुं थोमा सुखने माटे गुणथी पूर्ण एवा था देहरूप उत्तम नावने नांगी नांखवानी हारी:ञ्चाले ? ॥२०॥ वैतालाकृतिमईदग्धमृतकं दृष्ट्वा नवंतं यते, यासां नास्ति नयं त्वया सममदो जल्पति प्रत्युत्तरम् ॥ राक्षस्यो जुवि नो नवंति वनिता मामागता नक्षितुं, मत्वैव प्रपलायतांमृतिनयात् त्वं तत्र मा स्थाःदाणम्॥ शब्दार्थःहे यति ! वैतालना सरखी आकृतीवाला अने
SR No.023442
Book TitlePrakaranmala
Original Sutra AuthorN/A
AuthorHarishankar Kalidas Vadhvanwala
PublisherBhogilal Tarachand Shah
Publication Year1909
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy