________________
बाह्ये मोक्षिकपत्रसन्निनमहो चाटतं सर्वतः॥ नो चेत्काकवृकादिनिर्वपुरहो जायत लक्ष्यं ध्रुवम् ॥ : दृष्ट्वाद्यापि शरीरशद्मनि कथं निर्वेदना नास्ति ते ॥७॥
शब्दार्थः-या शरीर रुधिर अने वीर्यथी उत्पन्न थयु जे. ते मज ते चरबी, हामकां अने स्नायुथो नरपुर ले. वली म्हारना नागमां मांखीननो पांखोना सरखी चाममाथी चारे तरफ ढंका यतुं बे. वली ते शरीर कागमा अने नार विगेरे जीवोथो थाश्चर्यकारी रीते शुं नकण करातुं नथी ? माटे तेवा शरीरने जो इने पण तने ते शरीर नपर वैराग्य केम नथ थतो ! स्त्रीणां नाव विलासवित्रमगतिं दृष्ट्वानुरागं मनाक्, मागास्त्वं विषटदपक्कफलवत्सुस्वादवंत्यस्तदा ॥ ईषत्सेवनमात्रतोऽपि मरणं पुंसां प्रयचंति नो, तस्मात् दृष्टिविषादिवत्परिहर त्वं दूरतोऽमृत्यवे ॥७॥
शब्दार्थः-स्त्रीयोना शृंगारादि विलासनी विन्रमवाली गति ने जो तुं जरा पण राग न कर. कारणके, ते फक्त जोवाने श्रव सरे विषवृक्षनां पाकेलां फलनी पेठे नत्तम स्वादवाली देखाय बे. परंतु हे मुनि ! ते स्त्री जरापण सेवन करवाथो माग सोने मृत्यु
आपे , माटे ते स्त्रीयोने तुं हारा पोतानां जीवितने माटे दृष्टि विष सर्पनी पेठे दूरथो त्यजी दे ॥७॥ यद्यमांबसि तत्तदेव वपुषे दत्तं सुपुष्टं त्वया, ... साई नैति तथापि ते जममते मित्रादयो यांति किम् ॥ पुण्यं पापमिति घ्यं च नवतः पृष्टेऽनुयायिष्यते, तस्मात्त्वं न कृथा मनागपि महामोहं शरीरादिषु ॥ए।