________________
(१४) ने विषे पण धारण करे . ॥ १ ॥ दृष्टनेदो यथा दष्टिं, पंगोरंघे न योजयेत् ॥ तथा न योजयेदेहे, दष्टात्मा दृष्टिमात्मनः ॥ ए॥ - शब्दार्थ-पांगलानो अने बांधलानो नेद जाणनारो पुरुष जेम पांगलानी दृष्टि बांधलाने विषे न धारण कर तेम देह अने प्रात्मानो नेद जाणनारो अंतरात्मा पुरुष आत्मानी दृष्टि देहने विषे न धारण करे. ॥ ए ॥ सुप्तोत्मत्ता द्यवस्थेव, विन्रमोऽनात्मदर्शिनाम् ॥ वित्रमोऽदीणदोषस्य, सर्वावस्थालदर्शिनः ॥ ५३॥
शब्दार्थः-बहिरात्माने सुप्तावस्थानी पेठे अने उन्मत्तादि श्रवस्थानी पेठे विन्रम . तथा बालकुमारादि लक्षणवाली सर्व अवस्थाने आत्मा एम जोनारा बहिरात्मानने विनमज होय जे. विदिताशेषशास्त्रोऽपि, न जायदपि मुच्यते ॥ देहात्माष्टतिात्मा, सुप्तोत्मत्तोऽपि मुच्यते ॥ ए४॥
शब्दार्थः. बहिरात्मा सर्व शास्त्रने जाणवाने लीधे जागतो बतो पण मूकातो नथी अने आत्माने जाणनारो अंतरात्मा सु. त तथा उन्मत्त तो पण मूकाय . ॥ ए४ ॥ यत्रैवाहितधीः पुंसः; श्रझा तत्रेव जायते ॥ यत्रैव जायते श्रघा, चित्तं तत्रैव लीयते ॥ ५॥
शब्दार्थः-जे विषयमा बुद्धि आश्रय करे, पुरुषने तेज वि. षयमां श्रद्धा थाय ने अने जे विषयमा श्रझा थाय ने तेज वि. षयमा चित्त शासक्त थाय . ॥ एए॥ यत्रैवाहितधीः पुंसः, श्रधा तस्मानिवर्त्तते ॥ यस्मानिवर्तते श्रा, कुतश्चित्तस्य तल्लयः ॥ ९६ ॥