SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः अज्विधिः सुबोधिनी प्रणम्य परमं धाम सदानन्देन तन्यते । वृत्तिः प्राकृतसूत्राणां शुद्धबोधानुबोधिनी ॥ अज्विधिरयुक्तविधिरथ संयुक्तविधिस्ततश्वसङ्कीर्णः । सुप्तिङ्घातु निपात विधयोऽष्टाविह परिच्छेदाः॥ सिद्धशब्दः समाम्नायः । प्रकृतिप्रत्ययविभागाः पाणिनीयानुसारेण वेदितव्याः। अथ तत्र महाराष्ट्री भाषाऽनुवर्ण्यते । सञ्जीवनी अविधिरयुक्तविधिः संयुक्तविधिस्ततस्तु सङ्कीणः । सुप्तिङ्घातुनिपातजविधयोऽष्टाविह परिच्छेदाः ॥ १. आदेरतः सुबोधिनी यद्वक्तव्यं कार्यं तदादिभूतस्यातोऽकारस्य वेदितव्यम् । अधिकारसूत्रमिदम्। आदेरित्यस्यापरिच्छेदसमाप्तेरधिकारः। अत इत्यस्य तु अदात इत्यादिसूत्रात् प्राक् (संख्या ९ ) ॥१॥ सञ्जीवनी अधिकारो ऽयम् । इत ऊर्ध्वं यदनुक्रमिष्याम आदेरादिभूतस्यातोऽकारस्य तद्भवतीत्यधिकृतं वेदितव्यम् । आ परिच्छेदपरिसमाप्तेरादेरित्यस्याधिकारः । अत इत्यस्य 'आतो यथादिषु वा' (सूत्र संख्या ९) इत्यतः प्राक् ॥१॥ प्राकृतमञ्जरी इदमन्धतमो भित्त्वा यज्ज्योतिर्भासते परम् । नमो भगवते तस्मै सूर्याय परमात्मने ॥१॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy