________________
प्राकृतस्यप्रशस्तिः
राजशेखर-‘“कर्पूरमञ्जरी”
परुसो सक्कयंबधो पाइयबंधो वि होई सुउमारो । पुरिसाणं महिलाणं जेत्तियमिहंतरं तेत्तिअमिमाणम् ॥ जयवल्लभ कविः
पाइअ कव्वुल्लावे पड़िवअणं सक्कएण जोदेई । सो कुसुमसत्थरं पत्थरेण अवुहो विणासेइ ॥ ( प्राकृतकाव्योल्लापे प्रतिवचनं संस्कृतेन यो ददाति । स कुसुमस्रस्तरं प्रस्तरेण अबुधो विनाशयति ॥ ) ललिए महुरक्खरए जुवर्हजणवल्लहे ससिंगारे | सन्ते पाइअकब्वे को सक्कह सक्कअं पड़िउँ ॥ (ललिते मधुराक्षरके युवतिजनवल्लभे संशृंगारे । सति प्राकृत काव्ये कः शक्नोति संस्कृतं पठितुम् । ) त्रिविक्रमदेवः - प्राकृतवृत्ति
"अनल्यार्थसुखोच्चार शब्दः साहित्यजीवितम्।
स च प्राकृतमेवेति मतं सूक्तानुवर्त्तिनाम् ॥
वाक्पतिराजः - गउड़वहो
णवमत्थ दंसणं संनिवेससिसिराओ वंधरिहीओ । अविरलमिणमो आभुवनवंधमिह णवर पअअम्मि ॥ ( नवमर्थ दर्शनं सन्निवेशशिशिश वन्धर्द्धयः । अविरलमेतदाभुवनबन्धमिह केवलं प्राकृते ॥ ) महेश्वरसूरिः - पञ्चमीमाहात्म्यम्
“गूढत्थदेसिरहिअं सुललिअवण्णेहिं विरइअंरम्मं
11