SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्यप्रशस्तिः राजशेखर-‘“कर्पूरमञ्जरी” परुसो सक्कयंबधो पाइयबंधो वि होई सुउमारो । पुरिसाणं महिलाणं जेत्तियमिहंतरं तेत्तिअमिमाणम् ॥ जयवल्लभ कविः पाइअ कव्वुल्लावे पड़िवअणं सक्कएण जोदेई । सो कुसुमसत्थरं पत्थरेण अवुहो विणासेइ ॥ ( प्राकृतकाव्योल्लापे प्रतिवचनं संस्कृतेन यो ददाति । स कुसुमस्रस्तरं प्रस्तरेण अबुधो विनाशयति ॥ ) ललिए महुरक्खरए जुवर्हजणवल्लहे ससिंगारे | सन्ते पाइअकब्वे को सक्कह सक्कअं पड़िउँ ॥ (ललिते मधुराक्षरके युवतिजनवल्लभे संशृंगारे । सति प्राकृत काव्ये कः शक्नोति संस्कृतं पठितुम् । ) त्रिविक्रमदेवः - प्राकृतवृत्ति "अनल्यार्थसुखोच्चार शब्दः साहित्यजीवितम्। स च प्राकृतमेवेति मतं सूक्तानुवर्त्तिनाम् ॥ वाक्पतिराजः - गउड़वहो णवमत्थ दंसणं संनिवेससिसिराओ वंधरिहीओ । अविरलमिणमो आभुवनवंधमिह णवर पअअम्मि ॥ ( नवमर्थ दर्शनं सन्निवेशशिशिश वन्धर्द्धयः । अविरलमेतदाभुवनबन्धमिह केवलं प्राकृते ॥ ) महेश्वरसूरिः - पञ्चमीमाहात्म्यम् “गूढत्थदेसिरहिअं सुललिअवण्णेहिं विरइअंरम्मं 11
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy