________________
(xvii)
आधुनिकयुगे प्राकृतप्रवाहस्य उत्सः, स्रोत स्वरूपः कुन्दकुन्द भारत्याः महाराजः आचार्य: श्री श्री विद्यानन्द मुनिनामाशीर्वादया ग्रन्थोऽयं समापनकर्त्तुं समर्थाऽस्मि। न तु केवलंग्रन्थसमापितुं, परन्तु प्राकृतभाषां प्रति आकृष्टाऽहं प्राकृतसाहित्योपरि ग्रन्थरचयितुं स्थिरनिश्चयी कृता ।
दिल्ली नगरस्यशक्तिनगरस्थ “प्रतिभा प्रकाशनस्य सुप्रसिद्धः प्रकाशकः संस्कृत-संस्कृतेः मूर्त्तिमन्तः प्रतीकभूतः श्रीमान् राधेश्याम शुक्लोऽपि धन्यवादार्हः ग्रन्थस्यास्य सुरुचिपूर्ण प्रकाशनार्थम् ।
ग्रन्थेऽस्मिन् सम्भवत्रुटिनां सम्मार्जनार्थं विद्वद्भिः प्रदत्ता निर्देशा लेखिकया सधन्यवाद गृह्यते ग्रहीष्यन्ते च । यदि अनेन सारस्वतश्रमेण विदुषां परितोषो जायते । तर्हि स एव भविष्यति सुमहान् पुरस्कारं इतिमात्रं विनिवेद्य विरमते लेखिका ।
दुर्गाष्टमी दिनांक : १९.१०.९६
विद्वद्वंशवदा अञ्जलिः
(सलिला नायक)