SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (xvii) आधुनिकयुगे प्राकृतप्रवाहस्य उत्सः, स्रोत स्वरूपः कुन्दकुन्द भारत्याः महाराजः आचार्य: श्री श्री विद्यानन्द मुनिनामाशीर्वादया ग्रन्थोऽयं समापनकर्त्तुं समर्थाऽस्मि। न तु केवलंग्रन्थसमापितुं, परन्तु प्राकृतभाषां प्रति आकृष्टाऽहं प्राकृतसाहित्योपरि ग्रन्थरचयितुं स्थिरनिश्चयी कृता । दिल्ली नगरस्यशक्तिनगरस्थ “प्रतिभा प्रकाशनस्य सुप्रसिद्धः प्रकाशकः संस्कृत-संस्कृतेः मूर्त्तिमन्तः प्रतीकभूतः श्रीमान् राधेश्याम शुक्लोऽपि धन्यवादार्हः ग्रन्थस्यास्य सुरुचिपूर्ण प्रकाशनार्थम् । ग्रन्थेऽस्मिन् सम्भवत्रुटिनां सम्मार्जनार्थं विद्वद्भिः प्रदत्ता निर्देशा लेखिकया सधन्यवाद गृह्यते ग्रहीष्यन्ते च । यदि अनेन सारस्वतश्रमेण विदुषां परितोषो जायते । तर्हि स एव भविष्यति सुमहान् पुरस्कारं इतिमात्रं विनिवेद्य विरमते लेखिका । दुर्गाष्टमी दिनांक : १९.१०.९६ विद्वद्वंशवदा अञ्जलिः (सलिला नायक)
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy