________________
कारक विवरणम्
॥ १६ ॥
॥ १८ ॥
द्वे कमीधारत्वे यतो व्यवस्थितविभाषेयम् कालाsध्वभावदेशा आधाराः कर्मसंज्ञका वा स्युः । अकर्मक धातुयोगे ते च तथाऽकर्मसंज्ञकाः १ सह वा ॥ १७ ॥ कालो ज्ञेयो मुहूतादिस्तथाऽध्वा योजनादिकः । सिद्धयेह भावश्व देशो ग्रामादिकः पुनः मासमास्ते देवदत्तः क्रोशत्रेण सुष्यते । गोपेन स्थीयते गोष्ठः केसरी राजते वनम् ॥ १९ ॥ दीपेन दीप्यते रात्रिं पक्षे ज्ञेयेषु सप्तमी । विषये कर्मसंज्ञाया विशेषोऽयं प्रदर्शितः गौणादेव द्वितीयाद्याः कर्मदेः स्युर्विभक्तयः । नामार्थमात्रे सर्वत्र मुख्यतः प्रथमा मता. लक्षणार्थे येनतेनावन्तरेणाऽन्तरेत्युभौ । निपातौ समयाहाऽतिप्रतिधिनिकषास्तथा: एतै योंगे द्वितीयैव गौणान्नाम्नो विधीयते । अव्ययेनेदृशाऽन्येन योगेऽपि क्वचिदिष्यते. हा मैत्रं वर्धते व्याधिरति मृत्युं स जीवति । प्रति भाति न किञ्चिन्मामन्तरा तच्चिकित्सनम्
१५
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
यत्र कर्मत्वं तत्र तदेव, यत्र चाऽऽधारत्वं तत्र तदेव । एवञ्च ग्रामेऽभिनिविशते इत्येवं न प्रयोगः, कल्याणमभिनिविशते इत्येवमपि न प्रयोग इत्याशयः । १ युगपदेव कर्मसंज्ञा कर्मसंज्ञा च विकल्पेनेत्यर्थः ।