SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्यासहितम् बद्धो निगृहीतो नु, न्वितीवार्थे । अस्थादतिष्ठत् । यथा ऋणस्याऽविशोधे ऋणिकेन बद्धोऽधमर्णोऽतिघर्मेऽपि आतप एव निरुपायस्तिष्ठति न तु शैत्यार्थ जलं प्रविशति तथेत्यर्थः । शरदि कच्छपा जलानि - त्याssतपे तिष्ठन्ति ॥ ७२ ॥ सौरभा १ दनुरागेण मुदा बद्धोऽलिरभ्रमत् । कुमुदस्या ३ ऽन्तिकेऽब्जाच्च ४ दूरे नीपस्य केतकात् ६ ॥ ७३ ॥ २०३ सौरभादित्यादि । अलि भ्रमरः जातावेकत्वम् । सौरभाकुमुदाऽजामोदाद् हेतो जीतेन अनुरागेण प्रेम्णा हेतुनोद्भूतया मुदा हर्षेण वद्धः सम्भृतचेताः सन् कुमुदस्य कैरवस्य अब्जात् कमलादन्तिके समीपे नीपस्य कदम्बस्य केतकात् केतकीपुष्पाद् दूरेऽकालप्राप्तत्वेनाऽमनोज्ञत्वा द्विरागाद् दूर एव च अभ्रमदति स्म । कालोचितस्य हि प्रेम्णा समीपं गच्छन्ति, अकालप्राप्तस्य च विरागेण दूरं गच्छन्ति । शरदि न नीपकेतकयो र्मनोज्ञत्वं सतोरपि, कुमुदाजयोस्तु कालोचितत्वात्तत्त्वम् । शरदि भ्रमराः कुमुदादिसमीपे भ्रमन्ति ॥ ७३ ॥ १ गुणाद् हेतौ पञ्चमी । स्त्रिलिङ्गस्वान्मुदेति गुणादपि न पञ्चमी किन्तु तृतीया । ३-४-५-६ आरादधैर्योगे पञ्चमीति यथायथ पञ्चमी पक्षे षष्ठी च शेषे ॥ ७३ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy