________________
॥ अहम् ॥ श्रीनेमि-विज्ञान-कस्तूरसूरि-पन्यासयशोभद्र-शुभकरसद्गुरुभ्यो नमः ।
* कारकपरीक्षा के ॥ भद्रङ्करोदयाख्यविवृतिसहिता ॥ अथ तत्र 'सुप्तिङन्तं पदम् ' ( पा०)। अत्र सुबिति स्वादयः
भद्रकरोदया अधिष्ठितमगोचरं कुमतिकीटकृष्टाऽऽन्मनां पदान्यनु पदं शिवं यदिति कीर्त्यते तत्सनात् । जिनं जितभयं भजे गुरुवरं यशोभद्रवाक्सुगीतमसमं गुणैः कविरविं नमाम्यादरात् ॥१॥ शुभकरः पन्यासः करोति कारकपरीक्षायाः । भद्रकरोदयाख्यामिह विषमस्थलानां विवृतिम् ॥२॥
मथ 'न कण्ठमेति कारकं कठिनमि 'त्यध्येतृणां प्रवादात्कारकविषये सहजबुयाऽपि स्फुरन्तीविशदव्युत्पत्तिबलेनैव समाधातव्या विप्रतिपत्तीनिराकस्तुकामश्च महोपाध्यायः पशुपतिरल्पायासेन तदधिगमो यथा स्यादिति सुगमप्रकारेण कारकपरीक्षाख्यं प्रकरणं समारभते-अथेत्यादिना । सुप्तिअत्तमिति । 'स्त्याद्यसं पदमि' ति सिद्धहेमशब्दानुशासनसूत्रम् । तदनुसारेण च सुपोऽर्थे स्मादिपदस्य, स्वागर्थे सादिपरल, प्रथमैक.
13