________________
चेष्टा परस्य वृत्तांते मूकांधबधिरोपमा ॥ - उत्साहः स्वगुणाभ्यासे दुःस्थस्येव धनार्जने ॥४१॥ मदनोन्मादवमनं मदसंमर्दमर्दनं ॥
असूयातंतुविच्छेदः समतामृतमजनं ॥ ४२ ॥ ____ अर्थ-मुंगा तथा आंधला अने बेहरानी पेरे बोलवामां, देखवामां अने सांभलवामां इत्यादिक पारका वृत्तांतने विषे जेणे चेष्टा तजी छे, अने पोताना गुणना अभ्यास करवामां जे उत्साहवंत छे जेम दरिद्री धन कमावानो उद्यमी होय तेनी परें उज़माल थको वर्ते ॥४१॥ कामना उन्मादनुं वमन करनारा, मदना समूहने टालनारा, ईर्षारूप तंतुना तोडनारा अने समतारूप अमृत कुंडमां मज्जन करनारा ॥ ४२ ॥ स्वभावान्नैव चलनं चिदानंदमयात्सदा ॥ वैराग्यस्य तृतीयस्य स्मृतेयं लक्षणावली ॥ ४३ ॥ ज्ञानगर्भमिहादेयं द्वयोस्तुस्वोपमर्दतः ॥ उपयोगः कदाचित् स्यानिजाध्यात्मप्रसादतः॥४४॥
अर्थ-तथा चिदानंदमयपणाना स्वभावथी सर्वदा चलायमान नही एहवा वर्तणुकवंत जे होय, ए त्रीजा ज्ञानगर्भित वैराग्यना गुणनी लक्षणावली कही ॥ ४३ ॥ इहां ज्ञानगर्भित वैराग्य ते ग्रहवा योग्य छे, अने मोहगर्भित वैराग्य तथा दुःखगमित वैराग्यनुं उपमर्दन करीने केइक पोताना अध्यात्मभावना प्रसादथकी कदाचित ज्ञानगर्भित वैराग्यनो उपयोगी थाय ॥४४॥
इति श्रीवैराग्यभेदाधिकारः षष्ठः समाप्तः ॥