________________
नयेषु स्वार्थसत्येषु मोघेषु परचालने ॥
माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्भता ॥३७॥ आज्ञयागमिकार्थानां यौक्तिकानां च युकितः ॥
न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्भता ॥३८॥ _ अर्थ-पोतपोताना स्वार्थने विषे सघला नय सत्य छे, ने परमार्थनी चालने विषे निष्फल छे, अने ते नयना विवादमा जो मध्यस्थता न आवी तो तेने ज्ञानगर्भता छ ज नहीं ॥३७॥ जे आज्ञाग्राह्य अर्थने आज्ञाये ग्रहे नही, आगम प्रमाणे ग्रहवा योग्यने आगमे ग्रहे नहीं, अने युक्तिग्राह्यने युक्तिवडे ग्रहे नहीं, एम सहुने पोतपोताने ठेकाणे जोडी जाणे नही, तो तेने ज्ञानगर्भिता मूलथी ज नथी एम जाणवू ॥ ३८॥ गीतार्थस्यैव वैराग्यं ज्ञानगर्भ ततः स्थितं ॥ । उपचारादगीतस्याप्यभीष्टं तस्य निश्रया ॥ ३९॥ सूक्ष्मेक्षिका च माध्यस्थ्यं सर्वत्र हितचिंतनं ॥ . क्रियायामादरो भूयान् धर्म लोकस्य योजनं ॥४०॥ ___ अर्थ-उपर कह्या मुजब तो गीतार्थने ज ज्ञानगर्भित वैराग्य छे, पण अज्ञानीने नथी एम ठर्यु तो पण तेना उपचारथकी अगीतार्थने पण गीतार्थनी निश्राये ज्ञानगर्भित वैराग्य छे ॥३९॥ ते माटे सूक्ष्म दृष्टिये मध्यस्थपणुं अंगीकार करीने अने परदूषण तजीने वर्तवू, सर्व जगतना जीवनुं हित चिंतवद्, मैत्रीभाव धरवो, क्रियाने विषे घणो आदर करतो, उपयोग धरखो अने धर्ममार्गमां लोकने जोडवा एहि ज श्रेष्ठ छे ॥ ४० ॥