________________
२४३
पाथोदः पद्यबंधैर्विपुलरसभरं वर्षति ग्रंथकर्ता प्रमेणां पुरैस्तु चेतःसर इह सुहृदां प्लाव्यते वेगवद्भिः॥ त्रुट्यंति स्वांतबंधाः पुनरसमगुणद्वेषिणां दुर्जनानां चित्रं भावज्ञनेत्रात् प्रणयरसवशानिःसरत्यश्रुनीरम्॥९॥
अर्थः-जे ग्रंथकर्ता मेघ सरखा छे ते पद्यबंधे करीने, बहु रसभरे, वरसता थका ते प्रेमरूप पूर ते सज्जनना चित्तरूप सरोवरमां वेगे करीने भराय छे, वली असाधारण गुणना द्वेषी जे दुर्जन, तेना तो अंतःकरणना बंध तूटे छे, अने एवा विचित्रकारी जे ग्रंथ तेना भावना जाण जे पुरुष छे ते विनयेप्रणीत रसे उज्ज्वला छे तेना नेत्रथी स्नेहरूप आंसु झरे छे ॥९॥ उद्दामग्रंथभावप्रथनभवयशः संचयः सत्कवीनां क्षीराब्धिर्मथ्यये यः सहृदयविबुधैर्मेरुणा वर्णनेन ॥ एतडिंडीरपिंडी भवति विधुरुचेमडलं विप्लुषस्ता स्ताराः कैलासशैलादय इह दधते वीचिविक्षोभलीला॥१०॥
अर्थ:-रुडा कविनी उद्दामके० प्रौढ एहवी जे प्रथना भावनी रचना तेणे करीने उपनो जे यशनो समूह ते रूप क्षीर समुद्र ते सजन पंडिते वर्णनरूपी मेरुए करीने मथ्यो तेथी प्रगट्यूं जे फीण, तेनो उज्ज्वलो चन्द्रमा थयो; वली तेने वलोवता जे छांटा उड्या तेनां तारामंडल थयां; तथा कैलासादिक पर्वत थया, ए रीते ग्रंथनो जश लीलाए करी प्रसों ॥ १० ॥ काव्यं दृष्ट्वा कवीनां हृतममृतमिति स्वः सदां पानशंकी खेदं धत्ते तु मूर्ना मृदुतरहृदयः सजनो व्याधुतेन ॥