________________
२०९
यदा तु सर्वतः शुद्धिर्जायते धारयोर्द्वयोः ॥ शैलेशीसंज्ञितः स्थैर्यात्तदा स्यात्सर्वसंवरः ॥१५२॥
अर्थ : - समकितीने सर्व दशामां शुद्धपशुं छे, ए माटे लघु, मध्यम, उत्तम ए भात्र जे छे ते क्रियाविचित्रताथी छे ॥ १५१ ॥ जेवारे सर्वथी मन-वचन - कायाना योग तथा उपयोग, ए वे धारानी शुद्धि थाय तेवारे शैलेशी नामे स्थिरताथी सर्व संवर होय ॥ १५२ ॥
ततोऽर्वागू यच्च यावच्च स्थिरत्वं तावदात्मनः ॥
संवरो योगचांचल्यं यावत्तावत्किलाश्रवः || १५३|| निर्जरा कर्मणोत्साडो नात्माऽसौ कर्म्मपर्यवः ||
येन निर्जीर्यते कर्म स्वभावस्त्वात्मलक्षणं ॥ १५४ ॥
अर्थ :- अने तेथी पेहेलां हेठला गुणठाणे तो जिहां सुधी आत्माने स्थिरतापणुं छे तिहां सुधी संवर वर्ते छे; अने जिहां सुधी योगनी चंचलता छे तिहां सुधी निश्वयथी जाणीए जे आत्माने आश्रवपणुं वर्त्ते छे, एम यावत् शैलेशीकरण सुधी समझ ।। १५३ ।। कर्मनुं जे शाडवं तेने निर्जरा कहिये, पण आत्मा पोते कर्मपर्यायरूप नथी, ते माटे कर्म निर्जरिये एवो जे स्वभाव ते आत्मानुं लक्षण छे ॥ १५४ ॥
ततपो द्वादशविधं शुद्धज्ञानसमन्वितं ॥ आत्मशक्तिसमुत्थानं चित्तवृत्तिनिरोधकृत् ।। १५५ ।। यत्र रोधः कषायाणां ब्रह्मध्यानं जिनस्य च ॥
ज्ञातव्यं तत्तपः शुद्धमवशिष्टं तु लंघनं ।। १५६ ।।
२७