________________
२०६
हेतुत्वं प्रतिपद्यते नैवेति नियमास्पृशः ॥ . . यावंत आश्रवाः प्रोक्तास्तावंतोहि परिश्रवा॥१३८
अर्थ:--व्यवहारमूढ जे आत्मा ते परपर्यायने पोताना फलहेतु माने छे, माटे जेनु मन बाह्यक्रियामां रक्त छे तेवा प्राणी गुप्त तत्वने देखता नथी ॥ १३७ ।। जे हिंसादिक तथा अहिंसादिक परपर्याय हेतुपणुं छे, तेने पडिवजे अथवा नथी पडिवर्जता एहवो नियम ते तो निश्चयना जे फरसनारा छे तेहने जेटला आश्रव छे तेटला संवररूप थाय ॥ १३८ ॥ तस्मादनियतं रूपं बाह्यहेतुषु सर्वथा ॥
नियतौ भाववैचित्र्यादात्मैवाश्रवसंवरौ ॥ १३९॥ अज्ञाता विषयासक्तो बध्यते विषयैस्तु नः ॥ ज्ञानाद्विदूवि मुच्यते चात्मा नतु शास्त्रादिपुद्गलात्१४०
अर्थः--ते माटे सदाय बाह्य हेतुने विषे अनियतरूप छे. नियतिने विषे भावना विचित्रपणाथकी आत्मा तेज संवर आश्रवरूप छे ।। १३९ ॥ जे अज्ञानी छे अने विषयासक्त छे, तेहिज विषयमा बंधाय छे. ते विषय तो आत्माने आत्मज्ञानथकी मूकाय, पण शास्त्रादिक पुद्गलथकी न मूकाय ॥ १५० ॥ शास्त्रं गुरोश्च विनयं क्रियामावश्यकानि च ॥
संवरांगतया प्राहु र्व्यवहारविशारदाः ॥ १४१ ॥ विशिष्टा वाक्तनुस्वांत पुद्गलास्तेऽफलावहाः ॥ ये तु ज्ञानादयो भावाः संवरत्वं प्रयांति ते ॥१४२॥
अर्थः-शास्त्र भणवं, गुरुनो विनय करवो, तथा आवश्यकादिक क्रिया करवी एने व्यवहारमा विचक्षण पुरुषोए संवरनां