________________
तच्चिदानंदभावस्य भोक्तात्मा शुद्धनिश्चयात् ।।
अशुद्धनिश्चयात्कर्मकृतयोः सुखदुःखयोः ॥ ७९ ॥ कर्मणोऽपि च भोगस्य स्नगादेर्व्यवहारतः ॥ नैगमादिव्यवस्थापि भावनीयाऽनया दिशा ॥८०॥
अर्थ:-ते माटे शुद्ध निश्चयनयथकी आत्मा चिदानंदभावनो भोक्ता छ; अने अशुद्ध निश्चयनय थकी कमें कों जे सुखदुःख तेनो भोक्ता छ ॥ ७९ ॥ फूलनी शय्या तथा फूलनां भूषण प्रमुखने विषे भोगकर्मनी व्यवहारथी प्रवृत्ति छे, तेम नेगमादिकनयनी व्यवस्था पण आवी रीते भावीये; ते नीचे लख्या प्रमाणे छे ॥ ८० ॥ कर्त्तापि शुद्ध भावानामात्मा शुडनयाद्विभुः ॥
प्रतीत्य वृत्तिं यच्छुडक्षणानामेष मन्यते ॥ ८१ ॥ अनुपप्लवसाम्राज्ये विसभागपरीक्षये ॥
आत्मा शुद्धस्वभावानां जननाय प्रवर्त्तते ॥ ८२ ॥ ___ अर्थ:-शुद्धभावनो कर्ता आत्मा शुद्धनयथी समर्थ छे, जेवारे शुद्धपरिणामी छे, ते समर्थ वीर्यवृत्तिने आश्रयीने शुद्धभावनो कर्ता छे, एम शुद्धनयवालो माने छे ।। ८१ ॥ उपद्रव अंतरायादिके रहित साम्राज्यपणाने विषे दुष्ट भावनो नाश थये छते आत्मा शुद्धस्वभाव प्रगट करवाने प्रवर्ते छे । ८२ ॥ चित्तमेव हि संसारो रागादिक्लेशवासितं ॥ __तदैव तैर्विनिमुक्तं भवांत इति कथ्यते ।। ८३ ॥ यश्च चित्तक्षिणक्लिष्टो नासावात्मा विरोधतः॥
अनन्यविकृतं रूपमित्यर्थत्वं ह्यदः पदं ॥ ८४ ॥