________________
इंद्रियाणि बलं श्वासोवासो ह्यायुस्तथा परं ॥
द्रव्यप्राणाश्चतुर्भेदाः पर्यायाः पुद्गलाश्रिताः ॥ ५५॥ भिनास्ते ह्यात्मनोऽत्यंतं तदेतैर्नास्ति जीवनं ॥ ज्ञानधैर्यसदाश्वासनित्यस्थितिविकारिभिः ॥५६॥
अर्थ:-इंद्रिय, बल, श्वासोवास अने आयुष्य ए रीते द्रव्यप्राण चार भेदे छे. एना पर्याय तो पुद्गलने आश्री रह्या छे ॥ ५५ ॥ ते आत्माथी अत्यंत जुदा छे, माटे एवडे काइ आत्माने जीवq नथी. ए पर्याय तो ज्ञान, धैर्य, तेना श्वासनी जे काइ नित्य स्थिति तेणे करी वर्जित छे ।। ५६ ॥ एतत्प्रकृतिभूताभिः शाश्वतीभिस्तु शक्तिभिः ॥
जीवत्यात्मा सदेत्येषा शुद्धद्रव्यनयस्थितिः ॥५७।। जीवो जीवति न प्राणैर्विना तैरेव जीवति ॥
इदं चित्र चरित्रं को हंत पर्यनुयुञ्जतां ॥ ५८ ॥ ___अर्थः–ए प्रकृतिरूप शाश्वती शक्ति तेणे करीने आत्मा सदैव जीवे छे, ए शुद्ध द्रव्यनयनी स्थिति जाणवी ॥ ५७ ॥ जीव काइ प्राणे करीने जीवतो नथी, ए जीव तो प्राण विना जीवे छे, ए अचंबानी वात विचित्रकारी चरित्र सांभली कोण न हो ? अने ए वात शुद्ध नये कोण न जोडे ? ॥ ५८ ॥ नात्मा पुण्यं न वा पापमेते यत्पुद्गलात्मके।
आद्यबालशरीरस्योपादानत्वेन कल्प्यते ॥ ५९॥ पुण्यं कर्म शुभं प्रोक्तमशुभं पापमुच्यते ॥ तत्कथं तु शुभं जंतून् यत् पातयात जन्मनि॥६०॥
अर्थः-आत्मा पुण्य नहीं तेम पाप पण नहीं, केमके