________________
१५६
पोतानी सत्ताना आलंबनना क्रमथी ध्येय ध्याता अने ध्याननी अनुप्रेक्षा तें शुभ लेश्याना चिन्हनुं फल छे ।। १८ ।
ज्ञात्वा धर्मे ततो ध्यायेच्च तस्रस्तत्र भावनाः ॥ ज्ञानदर्शन चरित्रवैराग्याख्या: प्रकीर्तिताः ॥ १९ ॥ निश्चलत्वमसंमोहो निर्जरा पूर्वकर्मणां ॥
संगाशंसा भयोच्छेदः फलान्यासां यथाक्रमात् ॥ २० ॥
अर्थ - ज्ञानभावना, दर्शनभावना, चारित्रभावना अने वैराग्यभावना ए चार भावनाने धर्म जाणी ध्याववी ॥ १९ ॥
ज्ञानभावनाथी निश्चलपणुं थाय अने दर्शनभावनाथी अमृढपं थाय. वली चारित्रभावनाथी पूर्वकर्मनी निर्जरा थाय अने वैराग्यभावनाथी स्त्रियादिकनो संग तथा पुद्गलनी इहा अने भय तेनो उच्छेद थाय. ए रीते ए चार भावनानां फल जाणवां ॥२०॥ स्थिरचित्तः किलैताभिर्याति ध्यानस्य योग्यतां ॥
योग्यतैव हि नान्यस्य तथा चोक्तं परैरपि ॥ २१ ॥ चंचलं हि मनः कृष्ण प्रमाथिबलवद्दृढं ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करं ।। २२ ।।
अर्थ - ए भावनामां जेनुं चित्त स्थिर होय तेने ध्यानमां स्थिरता रहे. माटे ते प्राणी ध्याननी योग्यता पामे; पण बीजो कोई न पामे. तेमज परदर्शनमां पण कधुं छे, ते कहे छे ॥ २१ ॥ अर्जुन पूछे छे - हे कृष्ण ! मन तो चंचल छे; अने शत्रुना सैन्य सरखं दृढ छे, ते मननो निग्रह हूं शी रीते करूं ? केमके पवननी पेठे मन दुष्कर अने अग्राह्य छे || २२ |