________________
१५४
प्रमत्तांतगुणस्थानानुगमेतन्महात्मना || सर्वप्रमादमूलत्वात्त्याज्यं तिर्य्यग्गतिप्रदं ॥ १० ॥
अर्थ — जे प्रमादी होय, विषयमां लीन होय, धर्मथी ऊलटो होय, जिनवाणीने गोपवे तेवो पुरुष आर्त्तध्यानमां प्रवर्त्ते ॥ ९ ॥ ए ध्यान उपलां गुणठाणां पामतां थकां प्रमादमां पाडे अने छट्टा गुणठाणा लगे रहे; माटे मोटा मुनिये सर्व प्रमादनुं मूळ तथा तिर्यच् गति पमाडे एवं जाणीने ए ध्यानने छोडबुं ॥ १० ॥ निर्दयं वधबंधादिचिंतनं निबिडकुधा ||
पिशुनासत्य मिथ्यावाक् प्रणिधानं च मायया ॥ ११ ॥ चौधीनिरपेक्षस्य तीव्रक्रोधानलस्य च ||
सर्वाभिशंकाकलुषं चित्तं च धनरक्षणे ॥ १२ ॥
अर्थ:- हवे जे निर्दय होय, जीवनो वध-बंधनादिक चितवे, आकरो क्रोधी होय, चाडीओ होय, जुठं बोले, मिथ्यात्वनुं वचन बोले, माया - कपट धरे ॥ ११ ॥ चोरी करनार, परमार्थ रहित, क्रोधरूप अग्निये धमधमतो रहे, धन संचय करनार, धनने डाटी राखे, शंकाये मेलं मन राखनार, एले रखेने कोई मारुं धन जुए अने लड़ जाय ए रीते १ हिसानुबंधी, २ मृषानुबंधी, ३ चौर्यानुबंधी, ४ परिग्रहरक्षणानुबंधी ए चार प्रकार रौद्रध्यानना जाणवा ॥ १२ ॥
एतत्सदोषकरणकारणानुमतिस्थिति ॥
देशाविरतिपर्यतं रौद्रध्यानं चतुर्विधं ॥ १३ ॥ कापोतनीलकृष्णानां लेश्यानामत्र संभवः ॥
अतिसंश्लिष्टरूपाणां कर्मणां परिणामतः ॥ १४ ॥