________________
१४४
जितेंद्रियो जितक्रोधो मानमायानुपद्रुतः ॥
लोभसंस्पर्शरहितो वेदखेदविवर्जितः। ४९ ॥ संनिरुध्यात्मनात्मानं स्थितः स्वकृतकर्मभित् ॥
हठप्रयत्नोपरतः सहजाचारसेवनात् ॥५०॥ ___ अर्थ-जे क्रोध रहित, मान-मायाना उपद्रवे रहित, लोभना स्पर्शे रहित, वेदोदय रहित, अने खेद रहित होय तेने जितेंद्रिय कहियें ॥ ४९ ॥ ते आत्माए करी आत्माने रोधी रह्यो, पोताना कर्या कर्मने भेदतो कदाग्रहथी विरम्यो, स्वाभाविक आचारने सेवतो ॥ ५० ॥ लोकसंज्ञाविनिर्मुक्तो मिथ्याचारप्रपंचहृत् ॥
उल्लसत्कंडकस्यानः परेण परमाश्रितः ॥५१॥ श्रद्धावानाज्ञया युक्तः शस्त्रातीतो यशस्त्रवान् ॥ गतो दृष्टेषु निर्वेदमनिन्हुतपराक्रमः ॥५२॥
अर्थ-लोकसंज्ञाथी मूकाणो, मिथ्यात्त्र आचारनो टालनार, योगस्थानके उल्लसित थयो छे, एवो जे उत्कृष्ट भावे आत्मानो आश्रित थयो छे ॥ ५१॥ तथा श्रद्धावंत, आज्ञायुक्त अने माठा अध्यवसायरूप जे शस्त्र तेथी वेगलो रहेलो, अने बाह्य शस्त्रथी रहित, देखीता पदार्थने विषे वैराग्यवान् , वली बल-वीर्यने अणगोपवनार । ५२ ।। निक्षिप्तदंडो ध्यानाग्निदग्धपापेन्धनत्रजः ॥
प्रतिस्रोतोऽनुगत्वेन लोकोत्तरचरित्रभृत् ॥ ५३॥ लब्धान् कामान्बहिःकुर्वन्नकुर्वन्बहुरूपतां ॥ स्फारीकुर्वन् परं चक्षुरपरं च निमीलयन् ॥५४ ॥
अर्थ-अने त्रण दंड रहित, जेणे ध्यानरूप अमिए करी