________________
॥ मिथ्यात्व त्यागाधिकार ॥ मिथ्यात्वत्यागतः शुद्धं सम्यक्त्वं जायतेऽङ्गिनां ।
अतस्तत्परिहाराय यतितव्यं महात्मना ॥१॥ नास्ति नित्यो न कर्त्ता च न भोकात्मा न निर्वृतः । तदुपायश्च नेत्याहुर्मिथ्यात्वस्य पदानि षट् ॥ २॥
अर्थ:-ते जे वारे मिथ्यात्वनो नाश थाय ते वारे जीवने सम्यक्त्व अगटे; माटे मिथ्यात्व टालवानो रुडा प्राणीयें उद्यम करवो ॥१॥ आत्मा नथी, आत्मा नित्य नथी, कर्ता नथी, भोक्ता नथी, सिद्ध नथी, ते सिद्धता प्रगट करवानो उपाय नथी ए छ पद भिथ्यात्वना छे ॥ २ ॥ एतैर्यस्माद्भवेवृद्धव्यवहारविलंघनं ।
अयमेव च मिथ्यात्वध्वंसी सदुपदेशतः ॥ ३ ॥ नास्तित्वादिग्रहै वोपदेशो नोपदेशकः । ततः कस्योपकारः स्यात्संदेहादिव्युदासतः ॥४॥
अर्थ:-ए पदवडे करी पूर्वाचार्यना व्यवहार उलंघाय छे, लोपाय छे; एज मिथ्यात्व छे, अने ते सद्गुरुना उपदेशथकी नाश पामे छे ॥ ३ ॥ ए छ पदरूपी कुग्रहे नड्याथका जे उपदेश आपे ते उपदेश न कहिये; तेथी कोइने उपकार न थाय, मिथ्यात्वीना उपदेशे संदेह टले नही ॥४॥ येषां निश्चय एवेष्टो व्यवहारस्तु संगतः । विप्राणां म्लेच्छभाषेव स्वार्थमात्रोपदेशनात् ॥५॥