SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आदाने च प्रदाने च, न कुर्यादुक्तलोपनम् । प्रतिष्ठां महतीं याति, नरः स्ववचने स्थिरः ॥४१॥ धीरः स्ववस्तुनाशेऽपि, पालयेद्धि निजां गिरम् । नाशयेत् स्वल्पलाभार्थे, वसुवत्स्यात्स दुःखितः ॥४२॥ एवं व्यवहारपरो यामं तुर्यं च यापयेत् । वैकालिककृते गच्छेदथो मंदिरमात्मनः ॥४३॥ एकाशनादिकं येन, प्रत्याख्यानं कृतं भवेत् । आवश्यककृते सायं, मुनिस्थानमसौ व्रजेत् ॥४४॥ दिवसस्याष्टमे भागे, कुर्याद्वकालिकं सुधीः । प्रदोषसमये नैव, निश्यद्यानैव कोविदः ॥४५॥ चत्वारि खलु कर्माणि, संध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां, स्वाध्यायं च विशेषतः ॥४६॥ आहाराज्जायते व्याधिमैथुनाद् गर्भदुष्टता । भूतपीडा निद्रया स्यात्, स्वाध्यायाद् बुद्धिहीनता ॥४७॥ प्रत्याख्यानं धुचरिमं, कुर्याद्वैकालिकादनु । द्विविधं त्रिविधं वापि, चाहारं वर्जयेत्समम् ॥४८॥ अह्रो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजेत् । निशाभोजनदोषज्ञो, विज्ञेयः पुण्यभाजनम् ॥४९॥ १९
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy