________________
आदाने च प्रदाने च, न कुर्यादुक्तलोपनम् । प्रतिष्ठां महतीं याति, नरः स्ववचने स्थिरः ॥४१॥
धीरः स्ववस्तुनाशेऽपि, पालयेद्धि निजां गिरम् । नाशयेत् स्वल्पलाभार्थे, वसुवत्स्यात्स दुःखितः ॥४२॥
एवं व्यवहारपरो यामं तुर्यं च यापयेत् । वैकालिककृते गच्छेदथो मंदिरमात्मनः ॥४३॥
एकाशनादिकं येन, प्रत्याख्यानं कृतं भवेत् । आवश्यककृते सायं, मुनिस्थानमसौ व्रजेत् ॥४४॥
दिवसस्याष्टमे भागे, कुर्याद्वकालिकं सुधीः । प्रदोषसमये नैव, निश्यद्यानैव कोविदः ॥४५॥
चत्वारि खलु कर्माणि, संध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां, स्वाध्यायं च विशेषतः ॥४६॥
आहाराज्जायते व्याधिमैथुनाद् गर्भदुष्टता । भूतपीडा निद्रया स्यात्, स्वाध्यायाद् बुद्धिहीनता ॥४७॥
प्रत्याख्यानं धुचरिमं, कुर्याद्वैकालिकादनु । द्विविधं त्रिविधं वापि, चाहारं वर्जयेत्समम् ॥४८॥
अह्रो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजेत् । निशाभोजनदोषज्ञो, विज्ञेयः पुण्यभाजनम् ॥४९॥
१९