________________
शकटं वा बलीवान, नैव प्रावृषि वाहयेत् । प्राणिहिंसाकरं प्रायः, कृषिकर्म न कारयेत् ॥३१॥ विक्रीणीयात्प्राप्तमूल्यं, वांछेन्नैवाधिकं ततः । अतिमूल्यकृतां प्रायो, मूलनाशः प्रजायते ॥३२॥ उद्धारकं न प्रदद्यात्, सति लाभे महत्यपि । ऋते ग्रहणकालोभान, प्रदद्याद्धनं खलुं ॥३३॥ जानन्स्तेयाहृतं नैव, गृह्णीयाद्धर्ममर्मवित् । वर्जयेत्तत्प्रतिरूपं, व्यवहारं विवेकवान् ॥३४॥ तस्करैरंत्यजेधूर्त, मलिनैः पतितैः समम् । इहामुत्र हितं वांछन्, व्यवहारं परित्यजेत् ॥३५॥
विचारवान् विक्रीणानो, वदेत् कूटक्रयं न हि । आददानोऽन्यसक्तानि, सत्यंकारं न लोपयेत् ॥३६॥
अदृष्टवस्तुनो नैवं, साटकं दृढयेत्सुधीः । स्वर्णरत्नादिकं प्रायो, नाददीतापरीक्षितम् ॥३७॥
राजतेजो विना न स्यादनापन्निवारणम् । नृपाननुसरेत्तस्मात्, पारवश्यमनाश्रयन् ॥३८॥
तपस्विनं कविं वैद्यं, मर्मज्ञं भोज्यकारकम् । मंत्रकं निजपूज्यं च, कोपयेजातु नो बुधः ॥३९॥
अतिक्लेशं च धर्मातिक्रमणं नीचसेवनम् । विश्वस्तघातकरणं, नाचरेदर्थतत्परः ॥४०॥
१८