________________
पूर्वस्यां लभते लक्ष्मीमग्नौ संतापसंभवः। दक्षिणस्यां मवेन्मृत्यु¥ऋते स्यादुपद्रवः ॥२६॥
पश्चिमायां पुत्रदुःखं, वायव्यां स्यादसंततिः। उत्तरस्यां महालाभ, ईशान्यां धाम्नि नो वसेत् ॥२७॥
अंघ्रिजानुकरांसेषु, मस्तके च यथाक्रमम् । विधेया प्रथमं पूजा, जिनेन्द्रस्य विवेकिभिः ॥२८॥
सचन्दनं सकाश्मीरं, विनार्चा न विरच्यते । ललाटकंठहृदये, जठरे तिलकं पुनः ॥२९॥ प्रभाते शुद्धवासेन, मध्याह्ने कुसुमैस्तथा । संध्यायां धूपदीपाभ्यां, विधेयार्चा मनीषिभिः ॥३०॥ नैकं पुष्पं द्विधा कुर्यान च्छिन्द्यात्कलिकामपि । पत्रकुड्मलभेदेन, हत्यावत्पातकं भवेत् ॥३१॥ हस्तात्प्रस्खलितं पुष्पं, लग्ने पादेऽथवा भुवि । शीर्षोपरि धृतं यच, तत्पूजाहँ न कर्हिचित् ॥३२॥ स्पृष्टं नीचजनैर्दष्टं, कीटैः कुवसनैधृतम् । निर्गन्धमुग्रगन्धं च, तत्त्याज्यं कुसुमं समम्, ॥३३॥ वामाङ्गो धूपदाहः स्यादुदपात्रं तु संमुखे । हस्ते दद्याजिनेन्द्रस्य, नागवल्लीदलं फलम् ॥३४॥ स्नात्रैश्चन्दनदीपधूपकुसुमैनैवेद्यनीरध्वजै, सिरक्षतपूगपत्रसहितैः सत्कोशवृद्ध्या फलैः । चादित्रध्वनिगीतनृत्यनुतिभिश्छत्रैवरैश्चामरे, भूषाभिश्च किलैकविंशतिविधा- पूजा भवेदर्हताम् ॥३५॥