________________
( ७२ ) स्वरे, ऋतः-अः, दीर्घस्य ह्रस्वः स्यात्, गस्य हस्य च जः, द्युतेः-इः, द्वितीयस्य प्रथमः, चतुर्थस्य तृतीयः, ष्ठिव:- तिः, अनादिव्यञ्जनस्य लुक् स्यात्, अघोषे शिटो लुक् स्यात्, कस्य चः, उस्य अः स्यात्।। बभूव, बभूवतुः, बभूवुः । सृ-वृ-भू-स्तु-दु-नु-श्रुवर्जात् स्कृगश्च धातोः परस्या व्यञ्जनादिपरोक्षाया आदिः 'इट्-इ' स्यात् ॥ बभूविथ, बभूवयुः, बभूव, बभूविव, बभूविम ॥८॥ भूयात्, भूयास्ताम, भूयासुः, भूयाः, भूयास्तम्, भूयास्त, भूयासम्, भूयास्व, भूयास्म ॥६॥ उणादि-वर्जस्याशितः सादि-तादिप्रत्ययस्यादिरिट् स्यात्, धूग औदितश्च परस्य तु वा, एकस्वरादनुस्वारेतः परस्य तु न, क्रमस्त्वनात्मने। भविता, भवितारौ, भवितारः, भवितासि, भवितास्थः, भवितास्थ, भवितास्मि, भवितास्वः, भवितास्मः ॥१०॥ भविष्यति, भविष्यतः, भविष्यन्ति, भविस्यसि, भविष्यथः, भविष्यथ, भविष्यामि, भविष्यावः,