SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ( ७२ ) स्वरे, ऋतः-अः, दीर्घस्य ह्रस्वः स्यात्, गस्य हस्य च जः, द्युतेः-इः, द्वितीयस्य प्रथमः, चतुर्थस्य तृतीयः, ष्ठिव:- तिः, अनादिव्यञ्जनस्य लुक् स्यात्, अघोषे शिटो लुक् स्यात्, कस्य चः, उस्य अः स्यात्।। बभूव, बभूवतुः, बभूवुः । सृ-वृ-भू-स्तु-दु-नु-श्रुवर्जात् स्कृगश्च धातोः परस्या व्यञ्जनादिपरोक्षाया आदिः 'इट्-इ' स्यात् ॥ बभूविथ, बभूवयुः, बभूव, बभूविव, बभूविम ॥८॥ भूयात्, भूयास्ताम, भूयासुः, भूयाः, भूयास्तम्, भूयास्त, भूयासम्, भूयास्व, भूयास्म ॥६॥ उणादि-वर्जस्याशितः सादि-तादिप्रत्ययस्यादिरिट् स्यात्, धूग औदितश्च परस्य तु वा, एकस्वरादनुस्वारेतः परस्य तु न, क्रमस्त्वनात्मने। भविता, भवितारौ, भवितारः, भवितासि, भवितास्थः, भवितास्थ, भवितास्मि, भवितास्वः, भवितास्मः ॥१०॥ भविष्यति, भविष्यतः, भविष्यन्ति, भविस्यसि, भविष्यथः, भविष्यथ, भविष्यामि, भविष्यावः,
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy