________________
( ७१ ) व्योगे न चेट् ॥ 'पिब' इति पानार्थक'पा'धातुः, 'एति' इति गत्यर्थकः स्मरणार्थकश्चादादिक 'ई' धातुः, 'दा' इति दासंज्ञको धातुः। दारूपो धारूपश्च योऽवित् धातुः स दासंज्ञः स्यात् ॥भवतेः सिचो लुपि गुणो न ॥ वन्तभूपान्त्यस्य परोक्षा-ऽद्यतन्योः 'ऊ' स्यात्॥अभूत्, अभूताम्, अभूवन्, अभूः, अभूतम्, अभूत, अभूवम्, अभूव, अभूम ॥७॥ परोक्षायां ङ च परे-धातुद्धिः स्यात्, अनेकस्वरस्य धातोस्तु आद्य एकस्वरोंऽशो द्विः स्यात्, 'प्राक् तु स्वरे स्वरविधेः' इति आद्विवचनमधिकारः॥ परोक्षायां द्वित्वे पूर्वस्य- आदेरत आः, ऋदादेरभोते: संयोगान्तस्य चादेरनातोऽस्य आः, भुवः- अः, स्वपः-उः, ज्या-व्ये-व्यधि-व्यचि-व्यथे:- इः, यजादिवश्-वचः-सस्वराऽन्तस्था वृत्-इ-उ-ऋरूपा स्यात्॥ कलि-हलिवर्जस्य नाम्यन्तधातोरन्तस्य ञ्णिति वृद्धिः स्यात्, जागुस्तु जि-णव्येव ॥ द्वित्वे सति पूर्वस्य-इकारस्य इय, उकारस्य- उव स्यात् अस्वे