________________
( ६८ )
१० - क्रियातिपत्तिः परस्मैपदम्, * आत्मनेपदम्,
स्थत, स्येताम् स्यन्त, स्यथास्, स्येथाम्, स्यध्वम्, स्ये, स्यावहि, स्यामहि ॥ १०॥
स्यत् स्यताम् स्थन,
स्यस्, स्यतम्, स्यत,
स्यमु, स्याव, स्याम |
अत्रायं विवेकः - प्रत्येकं विभक्तया अष्टादश प्रत्ययाः, तत्र- आद्यं नवकं 'शत्-अत्' 'वसु-वस्' च परस्मैपदम्, अपरं नवकं 'कान-आन' 'आनश्-आन' चात्मनेपदम् ; प्रतिनवकं त्रिकत्रयम्, तत्र - आचमन्यार्थे, द्वितीयं युष्मदर्थे, तृतीयं चास्मदर्थे; प्रति
त्रिकमाद्य एकवचने, द्वितीयो द्विवचने, तृतीयः प्रत्ययो बहुवचने ॥
॥ इति त्यादिविभक्तिप्रकरणम् १ ॥
卐