________________
दितः श्रीहेमचन्द्रिकामामाऽयं ग्रन्थः समस्तानामेव ब्याकरणविषयानां सारं संगृह्य अतिसरलया रीत्या संस्कृतभाषाया ज्ञान प्रापयेदिति विचार्य, सर्वत्र राजकीयाराजकीयासु संस्थासु पठनपाठने प्रसारं प्राप्स्यतीति स. हृदयानां सुधियां विश्वासः ।
शिवगंजे कृता सेयं बालार्थ हेमचन्द्रिका । शोभतां संगता सम्यक् संस्कृताध्ययनाम्बरे ॥१॥ -सर्वथा सर्वदा च सुकृतिनामाश्रवः
पं. श्री सुरेश झा शास्त्री. व्याकरणसाहित्याचार्यस्तर्कतीर्थः, लन्यस्वर्णपदकः ।
राजकीयविद्यालये संस्कृतप्राध्यापकः, शिवगंज, सिरोही, (राजस्थान). .
'