________________
( ५० )
काष्ठम्, वायुतोयम्, इन्द्रचन्द्रौ, ऋश्यरोहितो, श्रद्धामेघे ||२||
प्राणितूर्ययोरङ्गानां स्वैर्द्वन्द्व एकार्थः, स च नपुंसके । कर्णनासिकम्, मार्दङ्गिकपाणविकम् ॥ ३॥ ॥ इति द्वन्द्वः ||२२||
I
॥ २३ - अथ एकशेषः ॥ समानार्थानां सहोक्तौ गम्यायामेकः शिष्यते । चक्रश्च कुटिलश्च वक्रौ कुटिलौ वा ॥१॥
सर्वस्यादौ तुल्यरूपाणामेकः शिष्यते, संख्येये तु न ।
G
अक्षश्च अक्षश्च अक्षश्च- अक्षाः ॥२॥
अन्येन सहोक्तौ त्यदादिरेकः शिष्यते । स च चैत्रइच-तौ ॥३॥
त्रियां सहोक्तौ पुमान् एकः शिष्यते । ब्राह्मणश्च ब्राह्मणी च- ब्राह्मणौ, एवं भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ । मात्रा पिता- पितरौ
Ou
॥४॥
॥ इत्येकशेषः ||२३|