________________
( ४७ )
स चाव्ययीभावः । यथारूपं चेष्टते ॥६॥ मिथ आदाय इति क्रियाव्यतिहारे तृतीयान्तम्, मिथः प्रहत्य इति क्रियाव्यतिहारे च सप्तम्यन्तं नाम समानरूपेण नाम्ना युद्ध ऽन्यपदार्थे अव्ययी
भावः समासः ॥७॥
युद्ध समासात् इच् स्यात् ||८||
अस्वरादौ इजन्ते उत्तरपदे पूर्वस्य दीर्घ आकारश्च । केशेषु केशेषु गृहीत्वा दण्डैर्दण्डेः प्रहृत्य कृतं युद्धमिति - केशाकेशि, दण्डादण्डि, एवं मुष्टामुष्टि मुष्टी मुष्टि ॥ ॥
॥ इत्यव्ययीभावः ॥ १८ ॥
॥ १६-अथ तत्पुरुषः ॥
धातोः सम्बन्धिनः प्रादय ऊरीप्रमुखाश्च गतिसंज्ञका भवन्ति ॥ १ ॥
'गतिसंज्ञ - कु - निन्दाकृच्छ्रार्थक दुर्-पूजार्थकसु पूजातिक्रमार्थकाऽति-अल्पार्थकाऽऽङ्' इत्येतत् नाम्ना नित्यं समस्यते स च तत्पुरुषः, बहुव्रीह्यादिलक्षणरहित