________________
( ४५ ) समासे प्रथमोक्तं प्राक् स्यात् । बहुव्रीहौ विशेषणं सर्वादि संख्यावाचि च प्राक स्यात् । नतेन्द्रः । गौणस्याक्विपो गोङयाद्यन्तस्यान्ते वर्तमानस्य ह्रस्वः स्यात्, अंशिसमासे 'ईयस्' प्रत्ययान्ते तु न ॥४॥ विशेष्यवशात् स्त्रीलिङ्गः समानाधिकरणे उत्तरपदे पुंवत् स्यात् । चित्रा गावोऽस्य स चित्रगुः ॥५॥
उष्ट्रमुखादयो बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रमुखमिव मुखं यस्य स उष्ट्रमुखः ॥६॥ सहशब्दस्तृतीयान्तेन समस्यते स च बहुव्रीहिः॥७॥ बहुव्रीही सहस्य सो वा। पुत्रेण सह सपुत्रः॥८॥ रूढया दिग्वाचि दिग्वाचिना सह अन्तरालार्थे समस्यते स च बहुव्रीहिः। दक्षिणस्याः पूर्वस्याश्च यदन्तरालं सा दक्षिणपूर्वा अग्निकोणः ॥६॥
॥ इति बहुव्रीहिः ॥१७॥
॥ १८-अथाव्ययीभावः ॥ 'विभत्ति-समीप-समृद्धि-वृद्धि-अर्थाभाव-अत्यय