________________
( ३६ ) उपसर्गगणः कथितः कविभिः ॥१॥५॥ तसादिप्रत्ययान्तमव्ययम् । देवा अर्जुनतोऽभवन, ततः, तत्र, इत्यादि ॥६॥ विभक्तयन्तसदृशमव्ययम् । चिरेण, चिरात् ॥७॥ 'वत्-तसि-आम्-क्तवा-तुम्'-प्रत्ययान्तं गतिसंशं चाव्ययम् ॥८॥ अव्ययस्य स्यादेलप भवति ॥६॥
1 इति श्रीहेमचन्द्रिकायामव्ययप्रकरणम् ॥१४॥
॥ १५-अथ स्त्रीप्रत्ययप्रकरणम् ॥ अकारान्तनाम्नः स्त्रियाम् 'आप' स्यात् । सुनन्दा
॥१॥
अजप्रभृतेः खियाम् 'आप' स्यात्, न तु वक्ष्यमाणो ङीः । अजा, बाला, त्रिफला, अश्वा ॥२॥
आबेव परो यस्मात् तादृशे अनित्प्रत्ययावयवे के परे अत इ स्यात् । कारिका, यत्-तदादीनां तु,