________________
( १० ) स्वरे परे ह्रस्वात् परस्य 'हुजन' इत्यस्य द्वित्वं भवति । गच्छन्+अयं = गच्छन्नयम् ॥८॥
विराम एकव्यञ्जने परे वा दीर्घभिन्नस्वरात् परस्य रहस्वरवर्जितवर्णस्य वा द्वित्वं भवति ॥६॥
तृतीये चतुर्थे वा परे धुटः स्थाने तृतीयः। दध्यत्र-वधु-यत्र-दध्यत्र, दध्यत्र ।॥ १० ॥
स्वरात् पराभ्यां रहाम्यां परस्य रहस्वरवजितवर्णस्य वा द्वित्वम् । धर्मः, धर्मः ॥२॥
अपदान्तस्थस्य मस्य नस्य च धुड्वर्ये तस्यैवाऽन्त्यः स्यात् । गम् +ता-गन्ता। शिटि हे च परे तु-अनुस्वारः। पुम् +सि =पुंसि ॥ १२ ॥
म्बागमस्य मस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव अनुस्वारानुनासिकौ स्याताम् । त्वम् + करोषित्वं करोषि, त्वङ् करोषि ॥१३॥