________________
चतुर्थो वा । सम्पहीनः ॥ ३ ॥
(. ε)
सम्पद् + होनः = सम्पदधीनः,
पदान्तस्थप्रथमात् परस्य शस्य छो वा । वाक् + शूरः = वाक्छुरः । घुटि तु न । बोक् ज्योतति ॥ ४ ॥
पदान्तस्थस्य नस्य चछे परे-शः, टठे-षः तथे सः, अनुस्वारानुनासिकौ च पूर्वस्य । भवान् + चरः = भवांश्चरः, भवांश्चरः । प्रशान्शब्दे घुटि च न भवति ॥ ५ ॥
हस्वात् परस्य छस्य नित्यं द्वित्वम्, दीर्घात् परस्य तु वा ॥ ६ ॥
अघोषे परे शिभिन्नघुटो नित्यं प्रथमः, विरामे तु वा । गछति, गछति गच्छति । कन्याच्छत्रम्, कन्याछत्रम् । शरत्, शरद् ॥ ७ ॥