________________
स्य र, तृवर्णस्य च ल भवति । दधि+अत्रदध्यत्र। मधु+अत्र-मध्वत्र । पित+अर्थःपित्रर्थः । लु+आकारः-लाकारः ॥६॥ - स्वरे परे एकारस्य अय, ऐकारस्य आय, ओकारस्य अव, औकारस्य च आव् स्यात् । ने+ अनम्-नयनम् । ने+अक:-नायकः । लो+ अनम्-लवनम् । लौ+अकः-लावकः ॥७॥ .. पदान्तस्थात् एत ओतश्च परस्य अकारस्य लुक् स्यात् । ते+त्र-तेऽत्र । पटो+अत्र-पटोऽत्र ॥८॥ ॥ इति श्रीहेमचन्द्रिकायां स्वरसन्धिः २ ॥
|| ३-अथासन्धिः ॥.. . विरामें न सन्धिः । दधि अत्र ॥१॥
द्विवचनान्तस्थस्य ई ऊ ए इत्यस्य न सन्धिः। मुनी इह, साधू एतौ, माले इमे ॥२॥