________________
अवर्णस्य इवर्गेण सह ए, उवर्णेन सह ओ, ऋवर्णेन सह अर्, लवर्णेन सह अल् भवन्ति । जिन+इन्द्रः-जिनेन्द्रः। तव+उदयः तवोदयः। महा+ऋषिः-महषिः ।लिखित+लकारःलिखितल्कारः ॥२॥ ___ क्वचिद् आर् भवति । प्र+ऋणम्-प्रार्णम् । शीत+ऋतः-शीतार्तः । प्र+ऋच्छतिप्रार्छति ॥३॥
अवर्णस्य परेण एकारेण ऐकारेण सह च ऐ, ओकारेण औकारेण सह च औ स्यात् । तव+ एषा-तवैषा । तव+ऐश्वर्यम्-तवैश्वर्यम् । तव+ओदन:-तवौदनः । तव+औकारः-तवीकारः ॥४॥
अवर्णस्य कचित् लोपो भवति । अध+एवअंधेव गच्छ। बिम्ब+ओष्ठी-बिम्बोष्ठी । अध+ ओम्-अधोम् । प्र+एलयति-प्रेलयति ॥५॥
स्वे स्वरे परे-इवर्णस्य य, उवर्णस्य , ऋवर्ण