SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ( १२३ ) प्रेषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यो। न्यक्कारपूर्विका प्रेरणा-प्रेषः, कामचारानुमतिः-अनुज्ञा, प्राप्तकालताअवसरः ॥ भवान् कटं करोतु, ग्रामं गच्छ, काले वर्षतु पर्जन्यः सुप्रभूतेन वारिणा ॥३॥ आ न्यायादुत्थानाद् आ न्यायात् संवेशनात्, उ. भयतः सार्धरात्रं वा- अद्यतनः, अनद्यतने भूते ह्यस्तनी ॥ धर्ममकरोत् ॥४॥ : भूते अद्यतनी ॥ अगमद् ग्रामम् ॥५॥ भूतानद्यतने परोक्षेपरोक्षा॥धर्म दिदेश जिनः ॥६॥ आशिषि आशीः पञ्चमी च ॥जीयानाभेयो भगवान्, जयताजिनशासनम् ॥७॥ वत्सर्यति भविष्यन्ती॥ भोक्ष्यति ॥८॥ अनद्यतने वय॑ति श्वस्तनी ॥ कर्ता ॥६॥ सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः, सप्तम्या अर्थो निमित्तं हेतु-फलकथनादिका सामग्री, तत्र कुतश्चिद बैगुण्यात् क्रियाया अतिपतनमनभिनिवृत्तिः क्रियातिपत्तिः, तस्यांसत्यां, एष्यति क्रियातिपत्तिः स्यात्॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy