________________
( १०८ ) अथ प्वाद्यन्तर्गणो ल्वादिः॥ "लूगश-लू छेदने" लुनाति ॥ "स्तगश-स्तु आ. च्छादने" स्तृणाति, अस्तारीत्, अस्तरिष्ट, अस्तोष्ट, तस्तार, स्तीर्यात्, स्तरिषीष्ट ॥ "वृगश्-व वरणे" वृणाति, वूर्यात्, वरिषीष्ट, वूर्षीष्ट ॥ "ज्यांश- ज्या हानी" वेग्वर्जस्य अन्त्यं वृद् दीर्घ स्यात् ॥ इति दीर्धेऽपि प्वादित्वाद् ह्रस्वे-जिनाति, अज्यासीत्, जिज्यौ, जीयात्, ज्याता॥ इति प्वादि विश्व समाप्तः॥
"ज्ञांश-ज्ञा अवबोधने" जानाति, अज्ञासीत्, जसे, ज्ञाता॥ "अशश-अश भोजने" अश्नाति, अशान, आश, अशिता ॥ "मुषश-मुष स्तेये" मुष्णाति, मुषाण, एवं- "पुषश्- पुष पुष्टौ" ॥३॥ ॥ इति क्रयादिगणः समाप्तः ॥२५॥
२६-अथ चुरादिगणः॥ "चुरण- चुर् स्तेये" चुरादिभ्यः स्वार्थे 'णिच्-ई' भवति ॥ चोरयति, अचूचुरत्, चौरयां-चकार